पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २४, म ] दशर्मं मण्डलम् घेङ्कट० इन्द्र | सोमम् इमम् पिय मधुरसम् अधिषयणपकयोः सुतम् । अस्मासु रयिम् स्थापय बहुसरयम् । विशेषेण युष्माक मादके विमदे स्तुतिरिय प्रवृत्ता इति ॥ १ ॥ ला प॒ज्ञेभि॑र॒क्थैरुप॑ ह॒व्येभि॑रीमहे । शची॑पते शचीनां॒ वि वो मदे॒ श्रेष्ठ॑ नो धेहि॒ वार्य॒ विक्षसे ॥ २ ॥ स्वाम् । य॒ज्ञेभि॑ । उ॒क्थै । उप॑ । ह॒व्येभि॑ । ई॒महे॒ । शची॑ऽपते । श॒ची॒ना॒म् । त्रि। इ॒ 1 मदे । श्रेष्ठ॑म् ।॒ । धे॒हि॒ | वार्य॑म् | वित्र॑क्षसे ॥ २ ॥ सोमयागै उक्थै शस्त्रादिभि स्तुतिभिश्चेत्यर्थ हृव्येभि उद्गीध० त्वाम् इन्द्रम् यज्ञेभि हवियेशनेस्वर्थ, उप ईमहे नृतोषाधुरोरुपोपसगंधुतेश्च उपराराध्य धन याचामड् इत्यर्थ । याचितश्च सन् ल हे शचीपते । शचीनाम् यागकर्मणा याचा वा स्तुतिरक्षणाना फलस्वन सम्बन्धिनम् श्रेष्टम् अतिशयेन प्रशस्त गोहिरण्यादिक दृटम् वार्थम् वरणीय स्वर्गापवर्गादिकम् अष्ट न अस्मभ्यम् घेहि देहि । कदा ददानि । उच्यते - वि व मदे युष्माकं सर्वेषामेव देवाना विविधे विशिष्टे वा सोमनन्यमदे सति । कस्मादेवमुष्यसे । यस्माद् विवक्षसे महान् भवसि स्वम् ॥ २ ॥ Y बेट० त्वाम् यज्ञ स्तुतिभि च उप याचामहे सभिलषित हविमिंश्च । द्वे शचनाम् शचीपते । श्रेष्टम् अस्मभ्यम् धेहि धनम् ॥ २ ॥ यस्पति॒र्वार्या॑णा॒ामसि॑ र॒धस्य॑ चोदि॒ता । इन्द्र॑ स्तो॒तॄणाम॑वि॒ता नि वो॒ मदे॑ द्वि॒पो नः॑ प॒ाहा॑ह॑म॒ो विव॑क्षसे ॥ ३ ॥ य । पति॑ । वार्या॑णाम् । असि॑ । र॒नस्य॑ । चो॒दि॒ता । इन्द्र॑ । स्त॒तो॒षु॒णाम् । अ॒रि॒ता । वि | इ॒ 1 मदे॑ । द्वि॒प । न॒ । पा॒ाहि॒ । अह॑स । विन॑क्षसे॒ ॥ ३॥ बेट० य त्व धनानाम् पति स्वामी भवसि सोऽस्मान् शत्रो आाहन्तु परिरक्ष ॥ ३ । 3 उद्गीथ० हे इन्द्रा य स्वम् पति स्वामी वार्याणाम् वरणीयाना धनानाम् असि भवसि, रध्रस्य ससिद्धस्य सम्यकारिणो चळमानस्थ कर्मसु चोदिता चोदृयिता धनदानेन नियोक्ता भवसि, स्तोतॄणाम् च अविता सर्वतो रक्षिता भवसि स रवम् वि व मद युष्माक सर्वेषामेव देवाना विविधे विशिष्टे वा सोमन यमदे सति द्विप द्वेष्टु सकाशात् न अस्मान् पाहि रक्ष, अहस पापाच पाहि । कस्मादेवमुच्यसे । यस्मात् दिवस मद्दान् भवसि त्वम् ॥ ३॥ राधकस्य चोदिता इन्द्रा, स्तोतृणाम् रक्षक, , २ स्थापक विम ● सरयम् मूको. ५ विफल मूको ६ स्थित सम्म विभ ● ९ "रक्षतु त्रि' म', रान विं. ३ यागाशे विश ●व्यते विम ८ ४. दि वि