पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३१४ ऋग्वदे सभाध्ये यु॒वं श॑क्रा माय॒ाविना॑ समु॒ची निर॑मन्थतम् । वि॒म॒देन॒ यदी॑दि॒ता नास॑त्या नि॒रम॑न्थतम् ॥ ४ ॥ । यु॒त्रम् । श॒क्रि॒ा । मा॒य॒ऽधिना॑ । स॒ीची इति॑ स॒मूची | नि । अ॒म॒न्थत॒म् । वि॒ऽम॒देन॑ । यत् । ईलिना । नासत्या । नि॒ ऽअम॑न्यतम् ॥ ४ ॥ उद्गीथ० युवम् युवा हे शक्रा | शक्रौ । समर्थौ । शत्रुवधादिकर्मकरणाय मायाविना प्रज्ञावन्तौ ध शत्रुबञ्चनकुशलौ वा समीची सगते परस्परेण सयुक्ते क्षरणी नि अमन्थतम् निर्मथितवन्तौ । 'अश्विनावध्वर्यू' ( ऐना १, १८ ) इति ब्राह्मणेनोत्तत्त्वात् । कदा निर्मथितवन्तौ युवाम् | उच्यते- विमदेन मया यत् यदा ईळिता स्तुतौ नासत्या ! नासत्यनामानौ युवाम् तदा निरमन्थतम् निमंतिवन्तौ स्थो युवाम् ॥ ४ ॥ [ अ ७, अ ७, ६ १०० येङ्कट० तृघ थाश्विनोऽयम् | हे शक्तौ । प्रज्ञावन्तौ सहते अरणो' नि अमन्यतम् । एतदेवोक्तम्- विमदन मया यदा स्तुतौ नासत्यौ । ममाग्निम् निरमन्थतम् तदानीं सहतो निरमन्यतम् इति ॥ ४ ॥ विश्वे॑ दे॒वा अ॑कृ॒पन्त सम॒च्योनि॒ष्पत॑न्त्योः । नास॑त्यावब्रुवन् दे॒वाः पुन॒रा व॑ह॒तादत ॥ ५ ॥ निश्वे । दे॒वा । अ॒कृ॒प॒न्त॒ । स॒मूह॑च्यो । नि॒ ऽपत॑न्थ्यो । नास॑त्यौ । अ॒न॒र॒न् । दे॒वा । पुन॑ । आ । बृ॒ह॒तात् । इति॑ ॥ ५ ॥ उद्गीथ० विश्वे देवा सर्वे देवा इन्द्रादय अकृपत युवामश्विनौ स्तुतवन्त । कदा | उच्यते-- समोच्यो निष्पतन्त्यो 'यस्य च भावेन भावलक्षणम्' (पा २, ३, ३७ ) इत्येषा सप्तमी। सङ्गतयो अभिनिर्मन्थनकाले पररूपरेण सयुक्तयोररण्यो अग्निचूर्णरूपेण नीचैर्निय्यकत्यो सरपयो । निष्पत्तनक्रियया स्तुतिक्रिया लक्ष्यते । यदा युवाम् अरणीभ्याम् अति निर्मथितवन्तौ तदा विश्वे देवा युवा स्तुतयन्त इत्यर्थ । किञ्च नासत्यौ युवाम् अब्रुवन् उत्तवन्त देवा । किमिति । आ बहुतात् इति पुन पुनरोदशानि कर्माणि जगत्स्थितिहेतुभूतकर्माणि आभिमुख्येन स्थित्वा वहतम् अन्त प्रापयत निर्वर्तयत कुरुतमित्यर्थ ॥ ५ ॥ पुन बेट० सर्वे देवा अस्तुवन् सङ्गतयो अरण्यो भाभ्या प्रेर्यमाणयो निष्पतन्त्सो सत्यो । नासत्यौ अनुवन् देवा – पुन घायम् अनि आ बद्दतान् हन्यम् इति ॥ ५ ॥ मधु॑मन्मे पराय॑ण॒ मधु॑म॒त् पुन॒राय॑नम् । ता नो॑ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ॥ ६ ॥ मारित मूको २ री मूको. ३ अकृतवन्त वि. ४. स्तुवन्तः मूको नयोहो ५. देखो.