पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३१२ ऋग्वेदे सभाष्ये तव च उद्गीथ० माकि मा केचिदील न अस्माकम् । 'अस्मदो' द्वयोध' (पा १, २, ५९) वचनम् | हे इन्द्र | तव मम च विमदस्य ऋपे आत्रयो एना एनानि स्तुत्यस्वस्तोतृत्वेश्यत्वयष्टृत्वरक्षणानि वि यौषु विमिश्रयेयु वियोजयेयु । भेद कुर्वन्त सन्तो धनदानव्याघातकारणद्वारेण सख्यानि माऽपनयन्त्वित्यर्थ | हि यस्मात् विद्म आनीमो वयम् ते तव प्रमतिम् प्रकृष्टा मतिम् अनुमादिका बुद्धिम् । किमिव । जाभिवत् 'जाम्यतिरक्नाम। यालिशस्य वा समानजातीयस्य वा ' ( या ४, ०० ) इति वचनादत्र जामिशब्देन समानजातीय उच्यते । यथा समानाद् एकस्माज्जातस्य भ्रातुर्भगिन्यामिव प्रकृष्टश दुद्धिं स्नेहयुक्ता जानाति कश्चित् एवम् । कस्मात् । यस्माद् हे देव । अस्म अस्माक च ते तव च सन्तु भवन्तु सख्यानि शिवानि सुखानि अनपायानीत्यर्थं ॥ ७ ॥ [ अ ७, अ ७, व ९, इति भन द्वयोर्बहु सरया सख्यानि वेङ्कट० मा केचित् अस्माकम् एतानि सख्यानि विलिष्टानि कुर्वन्तु तय च इन्द्र ! विमदस्य च ऋपे मम । जानीम हि तब प्रमतिम् हे देव! पिनादेवि तथा सति अस्मे ते सन्तु सरयानि शिवानि इति ॥ ७ ॥ " इति सप्तमाष्टके सप्तमाध्याये नवमो वर्ग ६ ॥ [२४] 'ऐन्द्र प्राजापत्यो वा विमद, चासुनो वसुद् वा ऋषि इन्द्रो देवता, अन्त्याना तिसृणामश्विनौ । आस्तारपक्तिश्छन्द अन्त्यास्तिस्रोऽनुष्टुभ । · इन्द्र॒ सोम॑मि॒मं पि॑व॒ मधु॑मन्तं॑ च॒म् सु॒तम् । अ॒स्मे रथे॑ नि धा॑रय॒ वि वो मर्दै सह॒स्रिण पुरूवसो विव॑क्षसे ॥ १ ॥ १. मारित मूको २२ एता पतानि मुडो ३ नारिक ग्रहो. ७. "ध्यते विम इन्द्र॑ । सोमम् । इ॒मम् । पि॒त्र | मधु॑ऽमन्तम् । च॒म् इति॑ । स॒तम् । अ॒स्मे इति॑ । र॒यिम्।नि। धा॒ार॒य । वि।च॒ । मदे॑ । स॒ह॒स्रिण॑म् । पु॒रुव॒ इति॑ पु॒रऽनसो । वित्र॑क्षसे ॥१॥ उद्गीथ० उत्तराणि च श्रीणि विमद एव ददर्श । अस्याग्रस्तुच ऐन्द्र, उत्तर आश्विन । इ। सोमम् इमम् अस्मत्मत्तम् पिच मधुमत्तम् मधुस्वादापेतम् चमू सप्तमीद्विवचनस्य लुगत्र द्रष्टव्य | चम्बो चमनसाधनयोरधिपवणफल्कयोरित्यर्ध, सुतम् अभिपुतम् पीत्वा च सामम् अस्मे अस्मासु रयिम् धनविशेषम् । कादृशम् । सहक्षिणम् सहस्रसङ्ख्या युक्तम् प्रभूखमित्यर्थः, नि धारय नियमेन स्थापय । किं निमित्तम् । वि व मदे युष्माक सर्वेषामेव देवानां विविधे सोमजयमदे निमिते त्यइत्तेन धनेन यस्माद् वम युष्मदर्थं सोमयाग पुनरपि कुर्म, दम्मा स्मभ्यम् अनन्त धन देवीरयर्थ | हे पुसो बहुधा वरमादेरमुच्यते । यदमाद् विवक्षण महान् भवसि स्वम् ॥ १ ॥ ३ भद्र वि. मम च ४ज पनि वि ५. मास्ति