पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ७, अ६, व ४. प्रक्षालनार्थमुदकं यज्ञभागं च इन्द्रो दत्तवान् | तेन यज्ञभागेन वृद्धवीयंत्रित इन्द्रेण सहित: त्रिशिरसा सह युद्ध्वा तं हत्वा तस्य स्वभूता गा' आजद्वार | स पुनरुज्जीवितो बहुतरं बले प्राप्येन्द्रमयोधयत् । तं वज्रेण निर्भिसवानिन्द्रः स पराङ्मुसीकृतः । तस्य त्रीणि शिरांसि चिच्छेद वज्रेणेन्द्रो महान्तं शत्रुजयनिमित्त सिंहनादं कुर्वनिति । एतद्भावि वस्तु स्वमान्तेऽनेन तृधेन ददर्श | यस्त्रैलोक्यस्याधिपतिः तस्य अस्य इन्द्रस्य कतुना त्रिशिरसो मम वधे साहाय्यकरणकर्मणा निमित्तेन एवैः कामैर्यज्ञभागेच्छामिश्र चोद्यमानस्त्रित ऋपिरिन्द्रस्य सखा वने धृतवान् प्रार्थितवान् किलो अन्तः मध्ये | कस्य | सामर्थ्याद्यज्ञस्य इच्छन् धीतिन् दति भागम् । कुत इच्छन् । पितुः सर्वस्य जगतः पातुः परस्य अकृष्टस्येन्द्रस्य सकाशात् । लब्धेन च सेन यज्ञभागेन अन सचस्यमानः सेव्यमानः सर्वेयजमाने पिनोः सर्वस्य मातापितृभूतयोवा- पृथिव्योः उपस्थे समीपे सामर्थ्यायज्ञे । जामि योग्यमिन्द्रस्यानुरूपं सामर्थ्यात् स्तोत्रम् ध्रुवाण: उच्चारयन् त्रितः आयुधानि स्वकीयानि वेति त्रिशिरसो मम वधार्थमागच्छति ॥ ७ ॥ वेङ्कट० तृचोऽन्त्य ऐन्द्रः | अस्य इन्द्रस्य कर्मणा साहाय्यरूपेण अन्तः इच्छन् धारणम् परस्य पालयितुः इन्द्रस्य रक्षणैः आत्मनः सचनं चेच्छन् द्यावापृथिव्योः उपस्थे आत्ममः स्वभूतस्य जामि स्तोत्रम् ब्रुवाणः उदकानि गच्छति । यथोत्तरत्युदकैः पूर्णात्कूपात्॥ त्रितः तथा प्रवृद्धोदकं तं कूपमिन्द्रश्चकारेति ॥ ७ ॥ स पित्र्या॒ाण्यायु॑धानि वि॒िद्वानन्द्रे॑षित आ॒प्त्यो अ॒भ्य॑यु॒ध्यत् । त्रि॒शीर्पाण॑ स॒प्तर॑म जप॒न्वान्त्व॒ाष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥ ८ ॥ सः । पित्र्या॑णि । आयु॑धानि । वि॒द्वान् । इन्द्र॑ऽइषतः ! आ॒प्त्यः । अ॒भि । अ॒यु॑ध्य॒त् । त्रि॒ऽश॒ोर्पाण॑म् । स॒प्तऽर॑श्मिम् । ज॒ध॒न्वान् | त्वा॒ष्ट्रस्य॑ | चि॒त् । निः । स॒सृजे । त्रि॒तः । माः ॥८॥ उद्गीथ० मया स्वमे दृष्टः सः एव पूर्वोक्त त्रिव. पित्र्याणि पिताऽत्र किलाग्निरुच्यते सर्वस्य स तानि पिन्याण्यामेयानि आयुधानि विद्वान मनुवधाय प्रयोक्तुं संहर्तुज्ञ" जानन् इन्द्रेषितः इन्द्रेण त्रिशिरसा सह युद्धार्थ प्रेषितः सन् आध्यः आप्तपुत्र. १७ अभि अयुध्यत् आाभिमुख्येन युद्धवान् सम्प्रहृतवान् फिल निशर्षाणम् जिशिरस माम् सप्तरश्मिम्" शत्रुनियमनायें सप्तप्रप्रहहस्तम्। अथवा सप्तरहिमरादित्य तत्सहशस्त मू" रश्मिपत्रिपत्रिसप्वच्छन्दकं वा । अभियुष्य च जघन्वान् इतवान् किल । सामर्थ्यात् सम्मूर्च्छित कृतवानित्यर्थः । कृत्वा च त्वाष्ट्रस्य चित् I · १. नास्ति मूकी, २. गाव मूको, ३. किल स्वप्नाते वि; किल खामन्ते अ वि. ४. न वि. ५०५. नास्ति मूको पूर्ति: सायणानुसारिणी द्व. ६. द वि स . ● रूपेण रुको, ८. नास्ति रि. ९. स्वम् वि अ'; शम् वि. पावि १२. सत् वि; निशत् वि; नित अमूको, १५० रूप विस', १६. सर्वे मूको. १८. बुद्ध मूको १९.९ पनी मूको. १०. इच्छति वि. १३. '६ वि. १४. नाहित अ १७. बैंप १,६६५३ भातः पुत्रः कविः अतः पुत्रः विग. २०. निपार्थ मुको. २१. मूको. २२. मिथित भूको,