पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८, मैं ६ ] दशमं मण्डलम् ३२२५ कथम् | अद्भ्यो हि मेघो जायते, मेघात् त्व भवसि च दून 'त्वमेव | कस्य यस्य यजमानस्य वृष्टिलक्षणानाम् अपाम् नपात् मेघ । विद्युदुरूपो जायसे । हे जातवेद । भुव हवि जुजोष सेवसे भक्षयसि तस्य ॥ ५ ॥ वेङ्कट० भवसि प्रकाशक सूर्य । महतो यज्ञस्य गोपायिता भुवर, ४ वरण च । यदा यज्ञाय आगच्छसि भवसि च अपाम् नपात्' जातप्रज्ञ । भुव दूत तस्य, यस्य हव्यम् सेवसे ॥ ५ ॥ ' इति सप्तमाष्टके पष्ठाध्याये तृतीयो वर्ग 11 भु य॒ज्ञस्य॒ रज॑सश्र ने॒ता यत्र नि॒युद्धः सच॑से शि॒त्राभि॑ः । दि॒नि मूर्धानं॑ दधिपे स्व॒पो॑ जि॒ह्वाम॑ग्ने॑ च॒कृ॒पे हव्य॒वाह॑म् ॥ ६ ॥ ' } भुव॑ । य॒ज्ञस्य॑ । रज॑स । च॒ । ने॒ता ॥ यत्र॑ नि॒युत्भि॑ । सच॑से । शि॒वाभि॑ । दि॒वि । मू॒र्धान॑म् । द॒धि॒िपे । स्त्र॒ ऽसाम् । जि॒िह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒ऽनाह॑म् ॥ ६ ॥ उद्गीथ० भुव भवसि स्वम् यज्ञस्य रजस च नता प्रापयिता इतो लोकात् । 'अग्निच इतो टि समीरयति' ( या ७,२४ [तु तैस २,४,१०, २, वाठ ११,००, मैं २,८८ ) इति श्रुते । छ नेता | उच्यते-- यत्र यस्मिन्न तरिक्ष लोके नियुद्भि शिवाभि नियुत्सज्ञकाभिरश्वजातिभि सख्यादिभि सम्बद्ध वायुम् सचसे हवियोदकेन च सेवसे तत्रान्तरिक्षे नेताऽसि । दिवि धुलोके च मूर्धानम् शिरोवत् प्रधानभूतम् दधिषे हविर्नयनद्वारेण धारयसि । कम् । खर्पाम् स्वरिति यौरुच्यते । दिन सनितार सम्भतारमादित्यम् । जिल्हास्थानीया च ज्वालम् | हे अग्ने ! करोधि हव्यवाहम् हविषा चोम् ॥ ६ ॥ वेङ्कट भुव यज्ञस्य उदकस्य च नेना यस्मिन् काले वायुभि सङ्गच्छ से कल्याणै । दिदि च भादित्यात्मना मूर्धानम् करोषि सर्वस्य सम्भक्तारम् । ज्वालाम् च अग्ने करोपि हविपा चोढीमू१० ॥ ६ ॥ अ॒स्य वितः ऋतु॑ना वृ॒त्रे अ॒न्तरि॒च्छन् घीति॑ पि॒तस्वैः पर॑स्य । स॒च॒स्यमा॑नः पि॒नोरु॒पस्थे॑ जामि ब्रुवाण आयु॑धानि येति ॥ ७ ॥ अ॒स्य । त्रि॒त । ऋतु॑ना । च॒त्रे | अ॒न्त । इ॒च्छन् । धीतिम् । पि॒तु । एत्रै । परे । स॒च॒स्यमा॑न । पि॒त्रो उपस्थै | जामि ( ब्राण । आयु॑धानि । चेति॒ ॥ ७ ॥ उद्गीथ० भनेतिहास - - त्रिससृषिमनुचरमिन्द्र किलोवाच आयुधानि वेत्सि त्वम् । जिशिरमो वधे मे साहाय्य कुर्विति । स एवमुक्तस्त्रितो यज्ञे भाग यने स्ववीर्यवृद्धयर्थम् । तस्मै पाणि १-१ अमेकस्य मूको. २. भव वि. स. ६६ चाय यां नाव वि अ, चानात् वि. मूको. ९ मह सबमे वि. १०. नारित वि २श्ववि ४. "ण मूको. आत वि, अन श्र, वि. भूनः ♥ ५ यज्ञय वि. ८.८. नारिव