पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८, मँ ९ ] दशमं मण्डलम् ३२२७ चिदप्यर्थे । स्वष्टुः पुत्रस्य मम चान्यस्य वासुरस्य स्वभूता गाः निः ससृजे निस्सृष्टवान्' किल । निष्कालितवानित्यर्थः ॥ ८ ॥ वेङ्कट० सः दिव्यानि उदकानि लभमान इन्द्रेण कूपात् प्रेपितः आप्य: त्रितः त्वाष्टुं माम् भयुध्यत् । अय इन्द्रेण सह त्रिशिरस्कम् सतरश्मिम् माम् जघन्वान । वाष्ट्रस्य त्रिशिरसः अन्तर्निहिताः गाः निः ससृजे त्रितः | गाः पशुनिति ॥ ८ ॥ भुरीदिन्द्र॑ ह॒दिन॑क्षन्तमोजोऽवा॑भिन॒त् सत्प॑ति॒र्मन्य॑मानम् | त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोमाचक्राणखीण शीर्पा परा॑ वर्क् ॥ ९ ॥ 1 भूरि॑ । इत् । इन्द्र॑ । उ॒त्ऽइन॑क्षन्तम् । ओज॑ः । अव॑ । अ॒भि॒न॒त् । सऽप॑तिः । मन्य॑मानम् । त्वा॒हूस्य॑ । चि॒त् । वि॒श्वऽरू॑यस्य । गोनोम् । आऽचक्राण: । त्रीणि॑ि । शीर्पा । परा॑ । व॒र्मिति॑ि वर्क् ॥ उद्गीथ० सम्मूच्छर्य संज्ञां प्रतिलभ्य उत्थाय युद्धार्थम् भूरि इत् बहिव। पूर्वतुल्यम् अतिरिक्तं वेत्यर्थः । ओजः बलम् उनिश्चन्तम् व्याप्नुवन्तम् कुर्वन्तमित्यर्थः । मन्यमानम् शूरं बलवतं वा आत्मानं चिन्तयन्तम् । अथवा मन्यतिप्तिकर्मा क्रोधकर्मा या (तु. निघ २,६६१३ ) | दोध्यमान क्रुध्यन्तं वा । अथवा 'नन्यते' (घि ३, १४ ) इत्यर्चतिकर्मसु पाठात् । इन्द्रं स्तुवन्तं मां त्वाष्ट्म् सत्पतिः सतां पाता शोभनो वा त्रैलोक्यस्य स्वामी अव अभिनत् वज्रेण विदारितवान् किल । विदार्य च त्वाष्ट्रस्य चिन् चिच्छन्द किला | स्वः पुत्रस्य सम किल विश्वरूपस्य | गोनाम् गवां, स्वामिनः इति शेषः । आचमागः आकारादिशब्दं कुर्वन्नित्यर्थ । शोणि शिरांसि परा वर्क पराङ्मुखस्य वृकूणवान् फिल| ईदृशं भावि वस्तु स्वमान्ते दृष्टवान् अनेन नृचेन विश्वरूप ॥ ९ ॥ चेट० बढ़ बलम् उद्याप्नुवानम् इन्द्रः "अव अभिनतू त्रिशिरसम्" सतां पतिः अभिमन्यमानम् । त्वाष्ट्रस्य अपि च विश्वरूपस्य स्वभूता गा आत्माभिमुखीकुर्वन् नीणि शीर्पाणि "परा व चिच्छेद ॥ ९ ॥ " इति सप्तमाष्टके पष्टाध्याये चतुर्थी वर्ग: १४ ॥ [९] "त्रिशिरास्त्वाष्ट्र, सिन्धुद्वीप आम्बरीपो वा ऋषिः । आपो देवता गायत्री छन्दः पञ्चमी वर्धमाना गायत्री, सप्तमी प्रतिष्ठा गायत्री, अष्टमीनवम्यौ मनुष्टुभो । आपो॒ो हि ष्ठा म॑यो॒ोभुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ १ ॥ आप॑ः । हि । स्थ। म॒य॒ऽभुत्रैः । ताः । नः॒ः । ऊ॒र्जे । द॒धा॒त॒न॒ | म॒हे । रणा॑य । चक्ष॑से ॥ १ ॥ । १. निदान भूफो. २. माजः वि भ. अ. ६. प्रसुप्तरदिम विका; सूररिय वि ९. प्नु बव्या बानन् वि. १००१० मवादिनः वि वि.सु. १३-१३- परावर विम; परावर दि. ३. मम् दि अ'. ४. सनि भ. ५. निश्चिरखम् ७. मन् मूकां ८. बुर्विव्यर्थ: वि कुरियर्थ. अविन

मिनः पि

१२. दिना १४-१४ नास्ति मको. ११ मिचि त्रि.