पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये अध॒ यदि॒मे प॑वमान॒ रोद॑सी इ॒मा च॒ विश्वा॒ भुव॑ना॒ाभि म॒ज्मनः॑ । यूथे न नि॒ष्ठा वृ॑ष॒भो विति॑ष्ठसे ॥ ९ ॥ अध॑ । यत् । इ॒मे इति॑ । प॒न॒मान॒ | रोद॑सी॒ इति॑ | इ॒मा । च॒ | विश्वा॑ | भुन॑ना । अ॒भि । म॒ज्मनः॑ । युथे । न । नि॒ऽस्या । चूष॒भ । जि । तिष्ठसे ॥ ९ ॥ चेङ्कट० सम्प्रति यत् पयमान | इमे यात्रापृथियो इमानि च विश्वानि भूतानि अभितिष्ठसि बलेन । सत्वं तथा दुर्वन् यूथे इच निहितः वृषभ तानि यूथानि भुवनानि विनिष्टसे ॥ ९ ॥ सोम॑ः पुनानो अ॒व्यये॒ वारे॒ शिशु क्रोन्पमानो अक्षाः । स॒हस्र॑धारः श॒तयो॑ज॒ इन्दु॑ः ॥ १० ॥ [अ ७, थ५, २३, सोम॑ । पुन॒नः । अ॒व्यये॑ । रै । शिशु । न । कीन् । पर्वमानः | अक्षारित । स॒हस्र॑ऽधार | श॒तऽजः | इर्दु ॥ १० ॥ घेङ्कट० सोम पुनान 'पवित्र शिशु वळपमान क्षरति बहुधारः बहुबल दीस ॥ १० ॥ ए॒प पु॑ना॒ानो मधु॑माँ ऋ॒तावेन्द्रा॒ायेन्दु॑ पते स्व॒दुरू॒र्मिः । वा॒ाज॒मन॑वेरियोविद्व॑यो॒ोघाः ॥११॥ ए॒ष । पुन॒ान 1 मधु॑ऽमान् । ऋ॒तऽ । इन्द्रा॑य । इन्दु॑ः । प॒यते॒ । स्रा॒दुः । ऊ॒भिः॑ । वाज॒ऽसन । वरिवःऽवित् 1 वय ऽधा ॥ ११ ॥ चेङ्कट० एप पूयमान मधुमान् यशवान् इन्द्राय इन्दुः पवते स्वादुरसः ऊभिः धारासघः अनस्य दाता धनस्य लम्भक आयुषो दातेति ॥ ११ ॥ स प॑त्रस्व॒ सह॑मानः पृत॒न्यून्त्सेध॒न् रस॒स्यप॑ दु॒र्गहा॑णि । स्व॒ाय॒धः स॒ह्वान्त्सो॑म॒ शत्रून् ।। १२ ।। स । ए॒वस्य॒ । सह॑मान] । घृ॒त॒न्यून् । सेध॑न् । रक्षसि 1 अप॑ । दु॒ऽगहा॑नि । मृ॒ऽआयुध । स॒स॒ह्वान् । सोम॒॒ | शत्रून् ॥ १२ ॥ चेङ्कट० सयवस्व अभिभवन् सङ्ग्रामकामान् अप सेधन् रक्षांसि दुर्गाणि दुर्बले 'शोभनायुधः अभिभवन् सोम शत्रून् इति ॥ १२ ॥ " इति सप्तमाष्टके पञ्चमाध्याये प्रयोविंशो वर्ग ५ ॥ [ १११ ] अमानत पारुच्छेपिऋषि पवमान सोमो देवता । अत्यष्टिश्छन्द | अ॒या रु॒चा हरि॑ण्या पुन॒ानो विश्वा॒ा द्वेषो॑सि तरति स्व॒यु॒ग्म॑भि॒ः सू॒रो॒ न स्व॒यु॒ग्व॑भिः । २ वीडन् वि अ. ३. नास्ति वि. अ. ४-४, यो हिम° वि म. १. पूर्यमान वि ५-५. नास्ति मूको.