पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू११०, मं ६ ] नवमं मण्डलम् अ॒भिऽअ॑भि । हि । श्र॒व॑सा॒ा । ततदि॑थ । उत्स॑म् । न । कम् । चि॒त् । ज॒न॒ऽपान॑म् । अक्षितम् । शर्योभिः । न । भर॑माणः । गर्भस्त्योः ॥ ५ ॥ वेङ्कट० अभि हि तृण्णवान् असि अन्नार्थम् मेघम् उत्सम् इय कम् घन यस्मिन् जना उदकं पिबन्ति अक्षीणम् तम्, यथा बाहो: अद्गुलीभिः उदकं सम्भरन् अभितृणत्ति कश्चिदिति ॥ ५ ॥ आ के चि॒त् पश्य॑मानास॒ आप्ये॑ वसु॒रुतो॑ दि॒व्या अ॒भ्य॑नूषत । न दे॒वः स॑वि॒ता व्यूर्णुते ॥ ६ ॥ चा 1 आत् । इ॒म् । के । चि॒त् । पश्य॑मानासः । आप्य॑म् | व॒सु॒ऽरुच॑ः । दि॒व्याः । अ॒भि । अनुप चारि॑म्। न । दे॒वः। सवि॒ता । वि । ऊर्णुते ॥ ६॥ चेङ्कट० अनन्तरम् एनम् के चित् पश्यन्तः बन्धुम् वमुरुचः नाम दिव्याः अभि अस्तुवन् । वारकम् अन्धकारम् देवः सविता न वि ऊर्पुते नापगमयति तत एनम् अस्तुवन्निति ॥ ६॥ इति सप्तमाष्टके पञ्चमाध्याये द्वाविंशो वर्गः ॥ त्वे सो॑म प्रथ॒मा वृक्तब्र॑हि॑पो म॒हे वाजा॑य॒ श्रव॑से॒ धियं॑ दधुः । स त्वं नो॑ वी॒र्या॑य चोय ॥ ७ ॥ त्वे इति॑ । स॒ोम॒ । प्र॒थ॒माः । वृ॒क्तऽव॑हि॑षः । म॒हे । वाजा॑य । श्रव॑से । धिय॑म् । द॒धुः । सः । त्वम् । नः॒ः । वीर् वी॒र्या॑य । चोय॒ ॥ ७ ॥ वेङ्कट त्वयि सोम ! अस्मानपि वीर | ३१९१ मलाः यजमानाः महते बजाय अन्नाय च बुद्धिम् विन्यदधुः । सः त्वम् समामे बौर्याय चोदय ॥ ७ ॥ दि॒वः पी॒यूपै॑ पू॒र्व्यं यदु॒क्थ्ये॑ म॒हो गृ॒हादे॒व आ निर॑षु॒क्षत । इन्द्र॑म॒भि जाय॑मानं॒ सम॑स्वरन् ॥ ८ ॥ दि॒वः । वी॒यूष॑म् । पू॒र्व्यम् । यत् । उ॒क्थ्य॑म् । म॒हः । गा॒हात् । दि॒वः । आ । नि. । अ॒नु॒क्षत् | इन्द्र॑म् । अ॒भि । जाय॑मानम् । सम् । अ॒रवन् ॥ ८ ॥ वेङ्कट० 'दिवः पीयूषम् प्रसम् यत् प्रशस्यम् तद् महत. 'गदनात् दिवः कवयः निः दुद्दन्ति | दुग्धम् इन्द्रम् प्रति जायमानम् सम् स्तुवन्तीति ॥ ८ ॥ १. सुरान् वि; सुगवान् वि अ. २. तु. निघ २, ५; या ५,४. ६. बन्धु वि वि भ. ५-५ नास्ति मूको. विम. ९-९. दहनादिव विभः दहनादिनः वि.

बुद्धि वि

३. सुंदर वि श्र ७. न्यदधुः वि. ४. किन्चि ८-८. नास्ति