पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् धारा॑ सु॒तस्य॑ रोचते॒ पुन॒नो अ॑रु॒पो हरि॑ः । निश्वा॒ा यद्रूषा प॑रि॒यात्यृक्च॑भिः स॒प्तास्ये॑भि॒र्य॑क्च॑भिः ॥ १ ॥ १९१, म १ ] अ॒या । रु॒चा । हरण्या। पुनान । विश्वा॑ । द्वेषसि । त॒र॒ति॒ । स्व॒यु॒ग्म॑ऽभि | सूर॑ ।न। स्व॒युग्व॑ऽभि । धारा॑ । स॒तस्य॑ । रोच॒ते॒ । पुनान | अरुष | हरि । निवा॑ । यत् । रूपा । परि॒ऽयाति॑ । ऋक॑ऽमि । स॒प्तऽअस्येभि । ऋष॑ऽभि ॥ १ ॥ वेङ्कट० अमानत पारुच्छेपि । अनया धारया दरितवर्णया रश्मिभि सूर्य इव तमासि पूयमान सर्वाणि दुष्टणि रक्षासि अभिपुतस्य रोचते । पूयमानो भवति हरितवर्ण विश्वानि य रूपाणि नक्षत्राणि परिगच्छति रसाहरणी तरति, स्वय आरोचमान सर्वणशीलास्यै तेजोभि ॥ १ ॥ धारा त्वं त्यत् प॑णी॒ना वि॑द॒ वसु॒ सं माताभि॑र्मर्जयस स्त्र आ दम॑ ऋ॒तस्य॑ धी॒तिभि॒र्दमे॑ । परातो न साम तद् यत्रा रण॑न्ति धी॒तय॑ः । नि॒धातु॑भि॒ररुपीभि॒र्ध्वयो॑ दधि॒ रोच॑मानो वयो॑ दधे ॥ २ ॥ 1 त्वम्।त्यत्। पुणीनाम्। विद | वसु॑ | सम् | मा॒तृभि॑ । मर्जयसि॒ | स्ने । आ । दमे॑ । ऋ॒तस्य॑ । धी॒तिऽभि॑ । दमे॑ । प॒रा॒ऽत्रत॑ । न । साम॑ । तत् । यत्र॑ । रणन्ति । धी॒तये॑ । त्रि॒धातु॑ऽभि । अरु॑पीभ । चय॑ । दधे॒ । रोच॑मान । जय॑ । द॒धे ॥ २ ॥ ३०९३ घेङ्कट० स्वम्' त्यत्' पणिभिरपहृतम्, वमु गत्रात्मकम् अविद । समूच शोध्यते वसतीवरीभि यज्ञस्य घानी स्वदमे यज्ञ | दूरादिव साम तथ तत् श्रूयते इति घोषाभिप्रायम्, यस्मिन् शब्दे रमन्ते धतीर यजपाना । सोऽय सम त्रयाणा लोकाना धात्रीभि भारोचमानाभि दीप्तिभि अन्नम् प्रयच्छति रोचमान ९ ॥ २ ॥ पूर्व॒मनु॑ प्र॒दिशे॑ याति॒ चेक॑त॒त् सं र॒श्मिभि॑िर्यतते दर्शतो रथो दैव्यौ दश॒तो रथ॑ः । अग्म॑न्नु॒क्थानि॒ पो॑स्येन्द्र॒ जैत्राय हर्पयन् । वज्रेश्च॒ यद्भव॑थो॒ो अन॑पच्युता स॒मत्स्वन॑पच्युता ॥ ३ ॥ पूम्। अनु॑ । प्र॒ऽदिदा॑म्। याति॒ । चेकिंतत् | मम्। क्ष्मिडमै । यतते | दर्शत | रथे । दैव्य । दर्शत | रथे॑ । अग्म॑न् । उ॒क्थानि॑ । पस्यो | इन्द्र॑म् | जैत्रोप | हर्षय॒न् । वज॑ । च॒ । यत् । भन॑य । अन॑पऽच्युता । समत्सु॑ । अन॑पऽच्युता ॥ ३ ॥ हरिवन वि अ २. स्तोतॄणि वि अ द्रष्टानि वि पविण विभ' ५ रसहरण वि ६ नास्ति वि ७ दि' म' मि चि ९ दूरमाण्वि मूको १० नीरस, ३ दग्विणों वि अ नारित अ', सत् त्रि नारित भ ८ सयमि