पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाप्ये पस्व सोम॒ ऋत्वे दक्षायात्रो न नि॒क्तो बाजी धना॑य ।। १० । पव॑स्व । सोम॒ । क्रये॑ । दक्षय | असे न | नि॒क्त | चाजी | धना॑य ॥ १० ॥ t वेङ्कट० पचरय सोम | प्रज्ञानाय बलाय अश्व इय अद्भिर्निणित घेगवान् धनार्थम् ॥ १० ॥ " इति सप्तमाष्टके पक्षमाध्याये विंशो वर्ग || R ३१८८ [ भ७, अ५ व २०. तं ते॑ स॒ोतारो॒ रसू॑ मदा॑य पु॒नन्ति॒ सोम॑ म॒हे द्यु॒म्नाय॑ ॥ ११ ॥ तम् । ते॒ । सु॒तार॑ । रस॑म् । मदा॑य । पुनन्ति । सोम॑म् | म॒हे । यु॒म्नाय॑ ॥ ११ ॥ वेङ्कट० तम् तव रसम् सोतारः पुनन्ति मदार्थम् । सदैवोतम्- पुनन्ति सोमम् महते अनायेति ॥ ११ ॥ शिशें जज्ञानं हरि॑ प्र॒जन्ति प॒रित्रे॒ सोम॑ दे॒वेभ्य॒ इन्दु॑म् ॥ १२ ॥ शिशु॑म् । ज॒ज्ञानम् । हरि॑म् । मृ॒जन्त॒ । प॒धेने॑ । सोम॑म् | दे॒वेभ्य॑ | इन्दु॑म् ॥ १२ ॥ चेङ्कट० हस्तिवर्णम् सृजन्ति पनिने सोमम् देवार्थमा दीप्तम् ॥ १२ ॥ इन्दु॑ः परि॑ष्ट॒ चारु॒र्मदा॑या॒ापामु॒पस्यै क॒विर्भगोय ॥ १३ ॥ इन्दु॑ । प॒नि॒ष्ट॒ । चारु॑ । मदा॑य । अ॒पाम् । उ॒पस्थे । कुवे | भगोय ॥ १३ ॥ चेङ्कट० इन्दु पचते चारु मदार्थम् अपाम् उपस्थानेऽन्तरिक्ष कवि धनार्थम् च ॥ १३ ॥ चिम॑ति॒ चारि॑न्द्र॑स्य॒ नाम॒ येन॒ निश्वा॑नि वृ॒जा ज॒धान॑ ॥ १४ ॥ बिभ॑तं । चारु॑ । इन्द्र॑स्य । नाम॑ 1 ये॑ । निश्वा॑नि 1 वृ॒त्रा । ज॒धान॑ ॥ १४ ॥ वेङ्कट० धारयति कल्याणम् इन्द्रस्य शरीरम् येन शरीरेण' विश्वानि वृत्राणि इन्ति ॥ १४ ॥ पिय॑न्त्यस्य॒ निश्वे॑ दे॒वाम॒ गोम॑ः शी॒तस्य॒ नृभि॑ः सु॒तस्य॑ ॥ १५ ॥ पिबन्ति । अ॒स्य॒ । विश्वे॑ । दे॒वासः॑ । गोभि॑ । श्रीतस्यै | नृभि॑ । सु॒तस्यै ॥ १५ ॥ घेङ्कट० पिर्वात अमुम्' सर्वे देवा गन्ये धितम् ऋत्विभि सुतम् ॥ १५ ॥ प्र सु॑वानो अक्षाः स॒हस्र॑धारस्ति॒रः प॒नं॒ि वि वार॒मव्य॑म् ।। १६ ।। प्र । सु॒त्रा॒न । अ॒श्चारिति॑ 1 स॒हस्र॑ऽधार | ति॒र | प॒वित्र॑म् | व | वार॑म् | अव्य॑म् ॥ १६ ॥ ↑ ६ "निधितो विति, निर्णिको वि. पुनक्ति मूको ४४ नास्ति वि मास्ति विस'. ७. नि धनानि वि २०२ नास्ति भूको, ↑ देव थे वि' या ' ५५ मास्ति वि ८. यमुत् वि, भस्य भ, अमु वि. ३३ नास्ति वि. ↑ चारू मूको.