पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् सू १०९, मँ ४ ] ए॒व । अ॒मृता॑य । म॒हे । क्षया॑य । सः । शु॒क्रः । अ॒र्षु । दि॒व्यः । पी॒ीयूष॑ः ॥ ३ ॥ चेङ्कट० एवम् अमृतत्वाय महते च निवासाय सः त्वं दोसः पवस्व 'दिव्यः पातव्यः ॥ ३ ॥ पव॑स्व सोम म॒हान्त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥ ४ ॥ पव॑स्व । स॒म॒ । म॒हान् । स॒मु॒द्रः । पि॒ता । दे॒वाना॑म् । विश्वा॑ । अ॒भि । धाम॑ ॥ ४ ॥ वेङ्कट० पयस्व सोम 1 महान् त्वं समुन्दनः पिता देवानाम् विश्वानि शरीराणि अभि ॥ ४ ॥ शुक्रः प॑वस्व दे॒वेभ्य॑ः सोम दे॒वे पृ॑थि॒व्यै शं च॑ प्र॒जायै ॥ ५ ॥ शु॒क्रः। पत्र॒स्व॒ । दे॒वैय॑ः । सोम॒॒ । दि॒वे । पृ॒थि॒व्यै । शम् 1 च॒ । प्र॒ऽजायै॑ ॥ ५ ॥ वेङ्कट० दीप्तः पवस्व देवार्थम् सोम | द्यावापृथिव्योः 'प्रजाभ्यश्च शम् च बुर्विति ॥ ५ ॥ ३१८७ दि॒वो ध॒र्तासि॑ शु॒क्रः पी॒यूप॑ः स॒त्ये विध॑र्मन् वि॒ाजी प॑वस्व ॥ ६ ॥ दि॒वः । ध॒र्ता । अ॒सि॒ । शुक्र । पी॒यूः | स॒त्ये । त्रिष॑र्मन् । वा॒ाजी । प॒त्र॒स्व॒ ॥ ६ ॥ वेङ्कट० दिवः धारकः असि 'दीसः पातव्य' । स एवं सत्यभूते अस्मिन् विधर्मिणि यज्ञे वाजी पवस्व ॥ ६ ॥ पव॑स्त्र सोम द्यु॒म्नी सु॑धा॒ारो म॒हामनी॑न॒मनु॑ पू॒र्व्यः ॥ ७ ॥ पव॑श्व । सोम॒ । च॒म्नो । सु॒ऽधा॒रः । म॒हाम् । अनी॑नाम् । अनु॑ । पू॒र्थः ॥ ७ ॥ वेङ्कट० पवस्व सोम ! अन्नवान् सुधारः महताम् अवीनाम् रोग्णां सकाशाद् अनुक्रमेण प्रदः ॥ ७ ॥ नृभि॑म॒नो ज॑ज्ञानः पुतः स॒र॒द्विश्वा॑नि म॒न्द्रः स्व॒र्विद् ॥ ८ ॥ नृऽभि॑िः | ये॒मानः । ज॒ज्ञानः । पु॒तः । क्षर॑त् । विश्वा॑नि । म॒न्द्रः । स्व॒ऽवत् ॥ ८ ॥ वेङ्कट० ऋत्रिभिः नियम्यमान जायमानः पुनः क्षरति विश्वानि धनानि मोदमान.' सर्वेशः ॥ ८ ॥ इन्दु॑ः पुना॒ानः प्र॒जासु॑रा॒णः कर॒द्विश्वा॑नि॒ द्रवि॑णानि नः ॥ ९ ॥ इन्दु॑ । प॒न॒नः । प्र॒ऽजाम् । उ॒रा॒णः । कर॑त् । विश्वा॑नि । द्रवि॑णानि । नु॒ ॥ ९ ॥ घेङ्कट० इन्दु' पूयमानः प्रजाम् उरुकुवांण करोतु विश्वानि च द्रविणनि अस्माकम् ॥ ९ ॥ २. विश्वामि° विस ६४. सपाजव्य विभ १-१ दिव्य पातव्य विम कुति दि. ५ मारित भ ९. नास्ति वि. अ. १० करोति वि . ३-३ म्याचं च वि: ७. न ऋजि° दि . ४. दुवि । ८. मोदनः मूको.