पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् सू १०९, मे १७ ] चेङ्कट० प्रविक्षरति सूयमान बहुधार तिरस् कुर्वन् पवित्रम् ॥ १६ ॥ स वा॒ज्य॑क्षाः स॒हस्र॑रेता अ॒द्भिरि॑जा॒नो गोभि॑ः श्रीणा॒नः ॥ १७ ॥ स । वा॒जी । अ॒क्षारिति॑ । स॒हस्र॑ऽरेता । अ॒तऽभि । मृ॒जा॒ान । गोभि॑ । श्रीशा॒ान ॥ १७ ॥ चेङ्कट० स बाजी क्षरति बहुरेतस्क वसतीवरीभि सृज्यमान गव्ये श्रियमाण ॥ १७ ॥ प्र सो॑म य॒हीन्द्र॑स्य कृ॒क्षा नृभि॑ये॑मा॒नो अभिः सुतः ॥ १८ ॥ प्र । सोम॒ । य॒हि॒ । इन्द्र॑स्य । कृ॒क्षा | नृभि॑ | ये॒मा॒न । अभि | सुख ॥ १८ ॥ बेङ्कट० प्रयाहि सोम 1 कुक्षौ इन्द्रस्य नृभि नियम्यमान प्रावभि अभिपुत ॥ १८ ॥ अस॑जि॑ वा॒ाजी ति॒रः प॒रित्र॒मिन्द्रा॑य॒ सोम॑ः स॒हस्र॑धारः ॥ १९ ॥ अस॑र्ज । वा॒ाज । ति॒र । प॒नत्र॑म् | इन्द्रा॑य | सोम॑ । स॒हस्र॑ऽधार ॥ १९ ॥ बेङ्कट० सृज्यते वानी तिर पवित्रम् इन्द्राय सोम बहुधार ॥ १९ ॥ अ॒ञ्जन्त्ये॑न॒ मध्वो॒ो रमे॒नेन्द्रा॑य॒ घृष्ण॒ इन्द्रं॒ मदा॑य ॥ २० ॥ अ॒ञ्जन्त । ए॒न॒म् । मध्वं॑ । रसैन । इन्द्रा॑य | वृष्णै | इन्दु॑म् | मदा॑य ॥ २० ॥ वेङ्कट० अञ्जन्त एनम् सोमं मधुन रसेन गध्येन इन्द्रार्थमिति' ॥ २० ॥ 1 दे॒रेभ्य॑स्त्वा॒ वृधा॒ा पाज॑मे॒ऽपो वसा॑नं॒ हरि॑ मृजन्ति ॥ २१ ॥ दे॒वेभ्य॑ । त् । वृथा॑ । पाज॑से॒ । अ॒प । वसा॑न॒म् । हरि॑म् । मृ॒जन्ति॒ ॥ २१ ॥ बेङ्कट० देवानाम् त्वाम् बलायम् अनायासेन उदानि आच्छादयन्तम् हरिम् मृजन्ति ॥ २१ ॥ । ३१८९ इन्दु॒रिन्द्रा॑य तोशते॒ नि तो॑शते श्रीणन्नु॒ग्रो र॒णन्न॒पः ॥ २२ ॥ इन्दु॑ 1 इन्द्रा॑य | तो॒शते॒ । नि । ततो॒शते॒ । श्रीणन् । उ॒ग्र न् | अप ॥ २२ ॥ वेङ्कट० इन्दु इन्द्रार्थम् हन्यते नि इम्यत च श्रियमाणो गच्यै उम्र प्रेरयन् उदकानीति ॥ २२ ॥ इति सप्तमाष्टके पञ्चमाध्याये एकविंशो वर्ग ५ ॥ [११० ] "उपरणस्नेवृष्ण नसदस्यु पौरुकुरस्यश्च ऋषी । पत्रमान सोमो देवता | भावास्विस अत्यास्तिस्रो विराज शिष्टा ऊर्ध्वगृहत्य पिपीरिकमध्या अनुष्टुभ , पर्या॒ षु प्र ध॑न्व॒ वाज॑सातये॒ परि वृत्राणि॑ सक्षणि॑ः । द्वि॒पस्त॒रमा॑ ऋण॒या न॑ ईयसे ॥१॥ ३. भरमकमना वि. ४. निइन्य वि. "नि विशेष भ'. २. सावि ५५ नास्ति मूको,