पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७, अ ३, म २३- अव ए॒णः॑ । सु॒न । परि॑ । सोम॑ । प॒विने॑ । सगै । न । सृ॒ष्ट । अधाय॒त् । 1 1 ति॒ग्मे इति॑। शिशा॑न । म॒हि॒ष । न । शुद्धे इति॑ । गा । ग॒ध्यन् । अ॒भि । शूर॑ । न । सत् ॥७॥ चेङ्कट एप सूयमान परि धावति सोम पवित्रे अश्व इव विसृष्ट गमनशीर | तिग्मे श्रम तीक्ष्णीकुर्वन् महिप इव गा इच्छंश शूर द्रव अभि गच्छति युद्ध' सदनशील ॥ ७ ॥ 9 ए॒पा यौ परमाद॒न्तरः कूदि सतीरु गा विवेद । दि॒वो न वि॒द्युत् स्त॒नय॑न्त्य॒भ्रैः सोम॑स्य ते परत इन्द्र॒ धारो ॥ ८ ॥ । ए॒षा | आ | य॒यौ । प॒र॒मात् । अ॒न्त । अद्वै । कूडचित् | सती । ऊ । गा । विवेद॒ । दि॒व ।न। नि॒ऽद्युत् । स्त॒नय॑न्ती । अ॒नै । सोम॑स्य । ते॒ । प॒व॑ते॒ । इ॒न्द्र॒ । धारा॑ ॥ ८ ॥ चेट० एपा आ जगाम उच्छ्रितात्स्थानात् । अपि च पणीनाम् अद्रे अन्त कूचित् कुहचित् गृढे देशे वर्तमाना ऊर्वे गा उब्धवती । यत्र पणिभिरपहता गावो निहिता तद् ऊर्वम् | दिव इव विद्युत् स्तनितशब्द कुती अम्रै उत्पादिता सोमस्य ते पचते 'इन्द्र ! धारा पानाय ॥ ८ ॥ उ॒त स्म॑ राशि परि॑ यासि॒ गोनामिन्द्रेण सोम स॒रथं पुनानः | पूर्वीरिपो॑ बृह॒तीजी॑रैदानो॒ शिक्षु॒ शची॑व॒स्तव॒ ता उ॑प॒ष्टुत् ॥ ९ ॥ 1 उ॒त । स्म॒ । रा॒शिम । परि॑ । यसि॒ । गोना॑म् । इन्द्रे॑ण । सोम॒ | स॒ऽरथम् | पुनान । पूर्वी | इ | बृह॒ती | जीर॒दानो इति॑ जीरऽदानो। शिक्षं । श॒च॒ऽव॒ | लवं॑ | ता | उ॒प॒ऽस्तुत् ॥९॥ येङ्कट० अपि च खलु सङ्घम् परि गच्छसि गवाम् बहूनि भसानि बृहन्ति क्षिप्रदान' प्रयद्ध प्रशावन् | इन्द्रण सोम। एक रथमास्थाय पूममान । " तव तानि उपस्तूयमान ॥ त्वमिति ॥ ९ ॥ " इति ससमाष्टके तृतीयाध्याये वयोवंश धर्म १२ || [ ८८ ] 10 . "उशना काव्य ऋषि । पवमान सोमो देवता । त्रिष्टुप् छन्द्र अ॒यं सोम॑ इन्द्र॒ तुभ्ये॑ सु॒न्ते॒ तुभ्यं॑ पव॑ते॒ त्वम॑स्य पाहि । लं ह॒ यं च॑कृ॒षे त्रं वृ॑षु॒ष इन्दु॒ मदा॑य॒ यु॒ज्या॑य॒ सोम॑म् ॥ १ ॥ १ज परिच्छति भ २०२. निम्मको. ३ ५. नितू भ६ क्यों वि . ७ एकन्दितश वि भ ९. १०. इन्ति वि, वहति अ, विवि पु. १२१२. नास्ति को, नास्ति वि.. ४. चर्णेनाम्, मूहो. ८. कुर्वन्तो नि, दुर्गेन्ति र ११-११] [व] पदायु वित