पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८८, मं २ ] नवमं मण्डलम् ॥ अ॒यम् । सोम॑ः । इ॒न्द्र॒ । तु॒भ्य॑म् । सु॒न्वे॒ । तु॒भ्य॑म् । प॒त्र॒ते । त्वम् । अ॒स्य॒ । पि॑हि॒ । त्वम् । ह् । यम् । च॒कृ॒षे । त्वम् । व॒वृषे । इन्दु॑म् | मदा॑य । यु॒ज्या॑य । सोम॑म् ॥ बेङ्कट० अयम् सोमः इन्द्र ! तुभ्यम् अभिपूयते तुभ्यम् एव पवते, त्वम् एव अनुं पिवयम् सोमम् सं त्वम् बृतवानसि दीक्षं मदाय सद्दायाय, खलु यम् कृतवानसि, यं वा पिवेति ॥ १ ॥ सई॒ रथो॒ो न सु॑रि॒पाक॑पोजि म॒हः पु॒रूणि॑ स॒तये॒ वसू॑नि । आदी॑ विश्वा॑ नहु॒ष्या॑णि ज॒ाता स्व॑र्पाति॒ा वन॑ ऊ॒र्ध्वा न॑वन्त ॥ २ ॥ ३११५ । सः । इ॒म्। रथ॑ः । न ! भुरि॒षाट् । अ॒योजि॒ । म॒हः । पु॒रूणि॑ । स॒तये॑ । वसू॑नि । आत् । इ॒म् । विश्वा॑ । न॒द्दुष्या॑णि । जा॒ता । स्वः॑ऽसाता | वने॑ । ऊ॒र्ध्वा । नृ॒व॒न्त॒ ॥ २ ॥ घेङ्कट० सः अयम् रथः इव युज्यते भूरेभरस्य सोढा महान् बहूनि धनानि दातुम् । पुनं सर्वाणि मनुष्यजातानि युद्धे वननीये उन्मुखानि सङ्गच्छन्तीति ॥ २ ॥ अनन्तरमेव वा॒युर्न यो नि॒युत्वा॑ इ॒ष्टया॑मा॒ा नास॑त्येव॒ हव॒ आ शंभ॑विष्ठः । वि॒श्ववा॑रो द्रविणो॒ोदाइ॑व॒ त्मन् पूपच॑ वी॒जव॑नोऽसि सोम ॥ ३ ॥ इ॒शुः । न । यः । नि॒यु॒त्वा॑न् । इ॒ष्ट॒ऽया॑मा । नास॑त्याऽइव । हवै । आ 1 शम्ऽभ॑विष्ठः । वि॒श्वऽवा॑रः। द॒वि॒िशो॒ोदाःऽइ॑व । त्मन् । पु॒षाऽई॑य । ध॒ऽजव॑नः । अ॒सि॒ । सोम॒ ॥ ३ ॥ वेङ्कट० वायुः इव यः नियुत्वान् । नियुतो दायोरश्वा । अभिलपितागमनः अश्विनौ इवच आ-द्वाने भस्यन्तं सुखस्य भावयिता विश्वदरणीयः द्रविणोदाः इव आत्मनि यस्त्वं भवसि, स त्वम् पूषा इव कर्मण प्रवर्तयिता भवसि सोम। ॥ ३ ॥ इन्द्र॒द्रो॒ न यो म॒हा कर्म॑णि॒ चक्र॑ह॒न्ता वृ॒त्राणा॑मसि सोम पुर्भित् । पैदोन हि त्वमहिनाम्नां ह॒न्ता विश्व॑स्यासि सोम॒ दस्योः ॥ ४ ॥ इन्द्र॑ः । न । यः । म॒हा । कर्म॑णि । चक्र॑ः । ह॒न्ता । वृ॒त्राणा॑न् । अ॒सि॒ । सोम॒ । पुःऽभित् । यै॒द्वः । न । हि । त्वम् । अहिऽनाम्नाम् । ह॒न्ता । विश्व॑स्य । अ॒सि॒ । सोम॒ | दस्यौः ॥ ४ ॥ घेङ्कट० इन्द्रः इव यः महान्ति कर्माणि ताच्छोयेम करोपि, स स्वम् इन्ता वृत्राणाम् भवसि सोम पुरां भेसा इन्ता अा. इव श्त्वम् अहिनानाम् भवसि । यो नाम कबिदाइन्सार भवति । इन्ता भवसि विश्वस्य सोम 1 दस्योः ॥ ४ ३. मेदा वि मोचर , ६. भवमि वि. १. या वि. २. भयो भाः वि बायो नादि का तु. निघ १,१४. ५-५ मदियां विर