पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८७,४] नवमं मण्डलम् निहितम् यत् आसाम् गवाम् अन्तर्हितम् गुह्यम् उदक पयोरक्षणमिति ॥ ३ ॥ ए॒ष स्य ते॒ मधु॑म इन्द्र॒ सोमो घृपा वृष्णो॒ परि॑ प॒वित्रे॑ अक्षाः । सहस्रसाः शेत॒सा भ॑रि॒दा शश्वत्त॒मं वहिरा वाय॑स्थात् ॥ ४ ॥ 1 ए॒ष । स्य । ते॒ । मधु॑ऽमान् । इ॒न्द्र॒ । सोम॑ । वृषा॑ । वृष्णै । परि॑ । प॒वित्रे॑ । अ॒क्षारिति॑ । सहस्रऽसा । शत॒ऽसा | भूरि॒ऽदावा॑ श॒श्व॒त्त॒मम् | ब॒र्हि । आ । बाजी | अस्थात् ॥ ४ ॥ वेङ्कट० स एप तुभ्यम् मधुमान् इन्द्र | सोम ॠषा वृष्णे परि क्षरति पवित्र | सहमस्य दाता शतस्य च अपि च भूरेता नित्यम् यज्ञम् आ तिष्ठति बरवानिति ॥ ४ ॥ ए॒ते सोमा॑ अ॒भि गुच्या स॒हस्र॑ म॒हे वाजा॑या॒ामृता॑य॒ श्रवो॑सि । प॒रने॑भिः॒ पव॑माना असृग्रञ्छ्रव॒स्यन प्र॑त॒नाजो अत्या॑ः ॥ ५ ॥ ए॒ते । सोमा॑ । अ॒भि । रा॒न्या । स॒हस्र॑ । । वाजा॑य । अ॒मृता॑य । श्रांसि । प॒वित्रे॑म । पच॑माना । अ॒सू॒प॒न् । अ॒स्य । न । पृत॒नाज॑ । अत्या॑ ॥ ५ ॥ बेट० एते सोमा सृज्यन्ते गव्यानि "सहस्राणि महत्ते बलाय अमृतत्वाय च अग्राम्याशिराणि लक्षीकृत्य पवित्रै पूयमाना अझकामा इव सेनाना जेवार अश्वा ॥ ५ ॥ 'इति ससमाटके तृतीयाध्याये द्वाविंशो वर्ग ॥ परि॒ हि मा॑ पुरुहूतो जना॑नां॒ विश्वास॑र॒द्भोज॑ना पू॒यमा॑नः । अथा भ॑र श्येनभृत प्रयांसि र॒यिं तुञ्जनो अ॒मे वाज॑मर्प ॥ ६ ॥ परि॑ । हि । स्म॒ । पु॒रु॒ऽहू॒त । जना॑नाम् । विश्व । अस॑रत् । भोज॑ना। ए॒यमा॑न् । अर्थ । आ । भर । श्ये॒न॒ऽभृत॒ । प्रयो॑सि । र॒यिम् | तु॒ञ्जन । अ॒भि । वाज॑म् | अर्प ॥ ६ ॥ बेट० परि असरह हि रम बहुभिराहूत. जनानाम् विश्वानि भोजनानि पृथमान 1 सम्प्रति च 'आ घर' हे 'दिव श्येनेनाहत" सोम अनानि रयिम् प्रयच्छन् अभि गच्छ समामम् ॥ ६ ॥ 9 ए॒ष सु॑वानः परि॒ सोम॑ः प॒वित्रे॒ सर्गोन सृष्टो अ॑धाव॒दवी॑ । ति॒ग्मे शिशा॑नो महे॒पो न शृङ्गे गा गुव्यन्नभि शूरो न सर्व्वा ॥ ७ ॥ 3. नास्ति ि ५५. 'लागामपड़ते मूको नाना विभ २. मृणे दि ६.६, नाति मूको. भेषण वि ३ "नित्यमे भ सुमितः वि. ३११३ ४. गन्तव्बानि मूको ९.९. दिवश्ये 4.८. नाहर वि .