पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८१, मं २ ] गार्म मण्डलम् । अच्छ॒ा हि सोम॑ क॒लश॒ अति॑ष्यद॒दत्यो न बोळ्हा॑ र॒घुनि॒र्वृषा॑ । अथा॑ दे॒वाना॑मु॒भय॑स्य॒ जन्म॑नो वि॒द्वाँ अ॑श्नोत्य॒मुत॑ इ॒तश्च॒ यत् ॥ २ ॥ अच्छ॑ । ह्रि । सोम॑ । च॒ळशा॑न् । असैयदत् । अत्य॑ । न । चोळ्| | र॒घुऽर्तन । वृषा॑ । अय॑ । दे॒वाना॑म् । उ॒भय॑स्य । जन्म॑न । त्रि॒द्वान् । अ॒श्नोति॒ । अ॒मुते॑ । उ॒त । च॒ । यत् ॥२॥ बेङ्कट० करशान् अभि' हि स्यन्दते सोम अत्य इव वोळहा लघुगमन वृषा | अथ देवानाम् उभयविधम् जातम् जानन् व्याप्नोति, यद्दिव आगच्छति यत् च पृथिव्या देवजातम् इति ॥ १॥ राध॑सो मघवा महः 1 आ नः॑ः सोम॒ परा॑मानः किरा॒ वस्नन्दो भ शिवा॑ वयोध॒ो वसवे॒ सु चेतुना मा नो गय॑मारे अ॒स्मत् परा॑ सिचः || ३ || । 1 । आ । न॒ । स॒ोम॒ । पर्य॑मान । कि्रर | वसु॑ । इन्द्रो॒ इति॑ । भव॑ | म॒s | राध॑सः॑ । शिक्ष॑ । व॒य॒ ऽध॒ । वस॑वे । सु॒ । च॒तु॒ना॑ । मा । न॒ । गय॑म् | आ॒रे । अ॒स्मत् । परा॑ । सच ॥ पेङ्कट० मा विक्षिप अस्माकम् सोम ! पवमान धनम् इन्दो ! भव धनवान् महतो धनस्य दाता प्रयच्छ अन्नस्य धात 1 परिचरत कत्याण अज्ञानेन । मा परा सिच धनम् अस्मत्त दूर इति ॥३॥ आ नः॑ पू॒पा पन॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोप॑सः । बृह॒स्पति॑मे॒रुतो॑ वा॒युर॒श्विना॒ा त्यहा॑ सवि॒ता सु॒यमा सर॑स्वती ॥ ४ ॥ 1 आ । न॒ । पू॒षा च॒ पय॑मान । सु॒तये॑ । मित्र 1 ग॒च्छ॒न्तु॒ | वरु॑ण । स॒जोष॑ । बृह॒स्पति॑ । म॒स्त॑ । च॒ायु । अ॒श्विना॑ । लहा॑ । स॒वि॒ता । सु॒ऽयमा॑ो । सरस्वती ॥ ४ ॥ चेङ्कट० आ गच्छन्तु अस्माकम् एते सुदाना सहता सरस्वती च या शेभननिप्रदेवि ॥ ४ ॥ ● उ॒भे द्यावा॑पृथि॒वी रि॑श्वमि॒न्ने अ॑र्य॒मा दे॒वो अदि॑तिरि॑ध॒ाता । भग॒ो नृ॒शस॑ उ॒र्व॑प्र॒न्तरिक्षं विश्वे॑ दे॒वाः पन॑मानं जुपन्त ॥ ५ ॥ उ॒भे इति॑ । धावा॑पृथि॒त्री इति॑ वि॒शमि॒न्वे इति॑ वि॒श्र॒ऽऽन्वे । म | दे॒न । अदि॑ति । वि॒ता । भग॑ । नृ॒ऽशर्म॑ । उरु । अ॒ तरि॑क्षम् । श्वे॑ दे॒ना । पर्य॑मानम् । जुश्रुत॒ ॥ ५ ॥ । विस्तीर्णम् ० उभावथियो सर्वव्यापियो अर्यमप्रभृतय, भग व नृभि दासनीय भरतारक्षम् सर्वे च दवा पत्रमानम् सेवन्त ॥ ५ ॥ "इवि सामाष्टके मृतीयाध्याये पष्ठो वर्ग प्रज्ञानं का अवि अ मारित भि ३०८९ ३३ मास्ति वि. भारित मूको, २. भया वि".