पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [८२] विसुभारद्वाज ऋषि | पवमान सोशो देवता जगती छन्दः, पद्यमी निष्टुप् । असा॑नि॒ सोमो॑ अरु॒पो वृषा॒ा हरी राजेंर द॒स्मो अ॒भि गा अंचिक्रदत् । पुना॒नो वा पर्य॑त्य॒व्यये॑ श्ये॒नो न योनि॑ घृ॒तव॑न्तमा॒सद॑म् ॥ १ ॥ अमोवि | सोम॑ । अ॒स्प] । वृपो | हरिं । राजोऽइव | दुस् । अभि । गा । अचित् । पु॒नान । वार॑म् । परि । ए॒ति॒ । अ॒व्यय॑म् । श्ये॒न । न । योनि॑म् | घृ॒तऽने॑ तम | आ॒ऽसद॑म् ॥१॥ घेङ्कट० अभिपुत सोग भारोचमान वृपा हरितवर्ण राजेव दर्शनीय । सोऽयम् उदकानि अभि शब्द वारम् परि गच्छति अविमयम् | श्येन इव स्थानम् उदन्तम् भासतु 4 करोति पूयम पवते ॥ १ ॥ [ अ ७, अ ३० व ७. क॒रिर्व॑ध॒स्या पर्यैपि॒ माहि॑न॒मत्यो॒ो न मृष्टो अ॒भि वाज॑मप॑सि । अ॒प॒सेध॑न् दुरि॒ता सो॑म सृळय घृ॒तं वसा॑न॒ परि॑ यासि नि॒र्णिज॑म् ॥ २॥ क॒न । वे॒ध॒स्या। परि॑ । ए॒षि। माहि॑नम् । अत्यै । न । मृष्ट । अ॒भि । वाज॑म् । अ॒प॑सि॒ । अ॒प॒ऽसेध॑न् । दु॑ ऋ॒ता । स॒न॒ | मुख्य | घृ॒तम् । वन | परि॑ वा॒ासि॒ । नि॒ इनिज॑म् ॥ २ चेक कवि व विधानकामनया परि गच्छसि सहनीय पवित्रम् | अय द्रव परिसृष्टः अभि गच्छसि सहूग्रामम् । स त्वम् अपसेधन दुरिवानि सोम | सुखम | उदकम् सान निर्णजन पवित्रम् ॥ २ ॥ परि गच्छसि प॒र्जन्ये॑ः पि॒ता म॑हि॒पस्य॑ पू॒र्णनो नाभ पृथि॒व्या गरिषु क्षयँ दधे । स्वसा॑र॒ अ॒भि गाउ॒तास॑र॒न्य॑ ग्राव॑भिर्नसते व अ॑ध्व॒रे ॥ ३ ॥ प॒र्जन्य॑ पि॒ता । म॒हि॑िषस्य॑ । पुर्णिन॑ । नामः॑ । पृथि॒व्या । वि॒रनु॑ । क्षय॑म् । धे॒ । स्वसः॑र । आप॑ । अ॒भि । गा । उत | असन् | सम् । नाय॑ऽभि । न॒स॒ते । वी॒ते । अध्व॒रे ॥३॥ वेङ्कट० पर्जन्य जनक महतो स्वायत सोमस्य | सोऽयम् पृथिव्या नाभौ इनिर्धाने चा प्रामु निवास करोति । तमिमम्' अडगुलय आप पराव च अभिसरन्ति । सोऽयं सड्गच्छते आवभि कान्त यज्ञे ॥ ३ ॥ जा॒ाये॑व॒ पत्या॒ानधि॒ वं॑ मंहसे॒ पजा॑या गर्भ शृणुहि प्रमि ते । अ॒न्तर्राणीषु॒ प्र च॑रा॒ सु ज॒नस॑ऽनि॒न्द्यो वृ॒जने॑ सोम जागृहि ॥ ४ ॥ ३. नास्ति वि. १०१ नारिश मूको, २. माना मूका. भ. ६. मढन्ते वि' भ', ४. न इमम् वि. ५. परनि