पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८८ ऋग्वेदे सभाध्यै [ अ ७ अ ३, ५. १ घेङ्कट० था पचते इन्द्रस्य उढरे मदिन्तम रसम् आच्छादयन् अन्नार्थम् सुमङ्गल । स अयं दिव्युदित' सर्वाणि भुवनानि प्रत्यागच्छन् अभि प्रथते । क्रीडन् हरिः अतनशोकः स्यन्दत चर्पिता ॥ ३ ॥ तं त्वा॑ दे॒वेभ्यो॒ मधु॑मत्तम॒ नमः॑ः स॒हस्र॑धारं दुहते॒ दश क्षिपेः । नृभि॑ः सोम॒ प्रच्यु॑तो॒ ग्राय॑भिः सु॒तो विश्वा॑न् दे॒वाँ आ प॑वस्या सहस्रजित् ॥ ४ ॥ तम् । त्वा॒ । दे॒वेभ्य॑ । मधु॑मत्तमम् | नर॑ | स॒हस्र॑ऽधारम् । दु॒ह॒ते । दश॑ । क्षिप॑ । न॒ऽभि॑ । सो॒म॒ । प्रऽच्यु॑त । ग्रान॑ऽभि । सु॒त । विश्वा॑न् । दे॒वान् । आ ॥ प॒न॒स्य॒ 1 स॒हस्रऽजि॒त् ॥ वेङ्कट० 'तम् त्वा देवेभ्य• मधुमत्तमम् मनुष्या सहस्रवारम् दुहते, दश च भद्गुल्य | नृभि सोम ! प्रेरित प्राथभि अभिपुत 'विश्वान् देवान् आ पवस्व' हे सहस्रस्य जैत ' || ४ || तं त्वा॑ ह॒स्तिो मधु॑मन्त॒मदि॑भिबृ॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपेः । इन्द्रो॑ सोम मादयन् दैव्यं जनं॒ सिन्धौरवोर्मिः पव॑मानो अर्पसि ॥ ५ ॥ । 1 3 तम् । वा॒ । ह॒स्तिन॑ । मधु॑ऽमन्तम् । अदि॑ऽभि । दु॒हन्त । अ॒प्ऽसु । वृष॒भम् । दश॑ । क्षिप॑ । इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् | जन॑म् । सिन्धॊ ऽइ । ऊ । पमान | अर्पस ॥ ५ ॥ बेङ्कट० तम् स्वा सुहस्तस्य मधुमन्तम् प्रावभि दुहन्ति उदकेषु वृषभम् दश अगुल्म शिष्ये 'इति सप्तमाष्टके तृतीयाध्याये पञ्चमो बगै ॥ स्पदम् ॥ ५ ॥ " [ ८१ ] बसुर्भारद्वाज ऋषि | पवमान सोमो देवता | जगती छन्द, पञ्चमी शिष्टुप् | प्र सोम॑स्य॒ पव॑मानस्य॒ोम॑य॒ इन्द्र॑स्य यन्त ज॒ठरे॑ सु॒पेच॑सः । द॒ना यदी॑मुन्नी॑ता य॒शसा॒ा गनो॑ द॒ानाय॒ शूर॑मु॒दम॑न्दिषुः सुताः ॥ १ ॥ प्र । सोम॑स्य । पय॑मानस्य | क॒र्मय॑ | इन्द्र॑स्य | य॒न्ति॒ । ज॒ठर॑म् | सु॒ऽपेश॑स । द॒भा | यत् । ई॒म् | उत्ऽनता । य॒शसः॑ । गम् । दा॒नाय॑ | शूर॑म् | उत्ऽअम॑न्दिषु | सुना ॥ पेट० प्र यन्ति सोमस्य पवमानस्य कर्मय इन्द्रस्य जठरम् सुरूषा| यामी गरामू यशसा " भामह उसीता बनमानानी धनप्रदानाय " शूरम् इन्दम् उन्मादयन्ति मुना ॥ १ ॥ 1. मदिरो २ दिव्युदय वि ३. मडाँगच्छ वि. ४४ वां तं भ ५ मधु ११. देवानमिवरण वि. ' ● उसके वि १९ मारित मूफो. मसावि अ. ११. बनानाविध प्रदान कि' म.१२. मन्दन्ति. •