पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ मा ११०१४. एवैन स॒पः पति॒पा मुहुर्गी रेत वृषभः फनिकद्रव् इष॒य् रेव॒ः कनि॑क्रदत् । ऋ॒तं चणो अ॒ष्टुभि॑दे॒वो वने॑षु तुर्वभिः । सो वा॑न॒ उप॑षु॒ मानु॑व॒ग्निः परे॑षु सानु॑षु ॥ ३ ॥ चैन । स॒वः । परि॑ । ए॒ति॒ । धार्थियम्। महु- रेतैः । वृषभ । कनिक | दत् । रेतेः। कनिकदत् । श॒तम् । चक्षणः | अक्षः दे॒वः ।। मर्दः । दधा॑मः । उषु । सानु॑षु । अनि । पषु । सानु॑षु ॥ ३ ॥ बेङ्कटगमनीलेगा स्मारक पर भारम् बनपि पूजा जोभिः बहिः पस्योपरि ३ ॥ देव मालामाः स सुक्रतुः पुरोहितो दमे॑द्मेऽमर्य॒न॒स्या॑ध्व॒रस्य॑ चेति॒ त्वा॑ य॒ज्ञस्य॑ चेवति । कत्वा॑ दे॒वा इ॑यते विश्वा॑ जा॒तानि पस्पले । यतो॑ घृ॒म॒श्रीरति॑वि॒रपत॒ वषा जर्जायत ॥ ४ ॥ सः । सुऽवतुः । पुरःऽहि॑ितः । दर्गे ऽहमे । अ॒भिः । य॒ज्ञस्य॑ | अ॒न॒रन्यै । चैत॒ति॒ । अन्वो॑ य॒ज्ञस्य॑ वे॒ता॑ति॒॥ ऋत् ॥ वे॒धाः 1 इ॒ष॒ऽय॒ते । वि। जनानि॑ प॒स्पते॒ । पतैः । घृत॒ऽश्रीः । अतिभिः | अन्जयत । नहिः । वे॒धाः | अन्जयत ॥ ४ ॥ ' बेट सः सुजः पुरोहितः सिजानातिना जातानिबध्नाति अभिया वोडावेद ॥ ४४ त्वा॒ यद॑स्य॒ तवि॑षु॒ पृ॒ञ्चन॒ऽरवे॑ण रुन महिप्पदाम॒मिन्व॑ति॒ वसू॑नां च प्र॒ज्मनः॑ । सन॑य॒ते दुरि॒ताव॑भि॒हुतः श॑त॒षाद॑मि॒हुत॑ः ॥ ५ ॥ 1. विश . राय॒ न भा॒ज्या॑ । का यत् ।। पृचः | ने॑न । म॒रुतम् । न । भॊग्यो ह॒पराये॑ । न । स॒ज्य || सः | हि | | दान॑म् । इन्। मुनाम् | जम छः ॥ नः । मते । दुःऋ॒ताव । अ॒मः । शंसोत् । षात् । अ॒भिः ॥ ५ ॥ २...