पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८५]]] भन्नेः स्वं मनुष्य शोममायादेन वेबसाऽमोदि । महयेः घनत्य मंदियम् नेतूना सम्म महुरु | मानवा पर उमा बह:"करोति ॥ वन्! तृपः महो ३ ॥ प्रथमं स्मरराज्यान इतिहा [ १२८] ः । अ॒यं जा॑यत॒ मनु॑षो॒ो धरी॑म॑णि॒ होता यजि॑ष्ठ उ॒क्षिामनु॑ च॒नम॒षिः स्वमनु॑ व्र॒तम् । वि॒ष्टिः सखीपने थिरिव अवस्थते । अन्योता दि॒स्प॒दे वी ॥ १ ॥ अयम् जायत । मनुषः । धरौमाण होतष्ठः। शम्। अनु । मःम | अर्नु । च॒नम् ॥ वि॒जऽशो॒ष्टिः । स॒यते दृषिः । अषस्यते । अन्यः । होतो | नि । म | हुकः | पदे | परि॑वतः | हुकः । पुदे ॥ १ ॥ 1 स्य, अवाल्वम् अम्मनुष्य के हो नमः स्वम् कर्मः सन्तिक बनमिन बसि बहिसिया होता निचीत्रुष्ठि [जायाः पदे उत्तरामुकाम परिबेष्टितः कल्लिमिः ॥ ३ ॥ नं सास॒मप॑ वाव॒याम॑स्य॒वस्य॑ प॒था नम॑मा ह॒विष्म॑ता दे॒वता॑ता ह॒विष्म॑ता । सऊर्जा कृपा न येति । यंत मन॑वे परा॒वतों दे॒वै मा गनः ॥ २ ॥ नाम । यत्र॒ ऽसाच॑म् ॥ अनि॑ि । वा॒मम॑ ऋ॒तस्यै प॒षा । नम॑सा । ह॒विना | दे॒वता॑ता । ह॒श्मिना । स । अ॒ः । ऊ॒म् । उप॒ऽप॑ति । अ॒वा | कुपा ॥ न ॥ सूर्यसि । पम् । तर म पुरानः | देवम् | म · ॥ २ ॥ बेटाविवार सेवामहे बनवण विचारमन्यानो अविसमाप्ते मानविधि बम् देवम् मातरिया मन राजेपुरा रा 1 1. नाम १. दि. 4. = शोषः वास्तव.. A' t. 1. Ad. .: 1 नास्तिो.. मास्ति वि. ८.