पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६] बेट० कर्मचा वापरणाम इव बोया गया था गोपुलाम बहामास भने बालविवृणाम् श्रीराम संसः अधिक द परिवाद यति ॥ विज्ञेया अतिर्द इस्ते॒ दक्षिणेतर मच्छस् न शि॑िभवत् । बिश्व॑स्मा॒ इदि॑ध्य॒ते का इपमोहिंग । विन॑मा॒ा छन् सुते॒ वार॑मृण्वत्य॒षजा॑रा॒ व्यृ॑ण्वति ॥ ६ ॥ विच॑ः | विऽहो॒षाः । अ॒र॒तिः । बर्मुः। मे। हस्ते | दक्षिणे। त॒रामैः । न । शिक्षपद | व॒स्पर्यो । म । शिश्रषत् ॥ त्रिवेखो। इत् । इनुष्यते । देवत्रा | हुन्यम् | था | रूपे । विश्व॑स्मै । इत् । भुकृते॑ । नार॑म् ः। द्वारा । । J ॥ ६ ॥ बेट० दिवः महान बिनम्' भारतले बिध्यातिप्रति गन्तान या देहव्यम् विनोति ॥ ६ ॥ देवान वाणी यम् प्रतिपति अमिः चनहाराणि समानु॑ष बृजन॒ छन्त॑मोहिनो सह॒म्पा मानु॑षाणामि॒ळा कृ॒तानि॑ पत्पते । साते॒ वरु॑णरूप हो दे॒वस्य॑ चूर्तेः ॥ ७ ॥ अन्योन वि॒परि॑ प्रि॒या प॑ वि॒श्पतिः॑ । सः | मानु॑षे बृज | शमूर्तमः सः । वि॒श्पतिः॑ः । सः ॥ ह॒न्या | भानु॑षाणाम् । इळा | कृ॒तानि॑ । पत्य॒ते । सः ॥ ः ॥ शास॒ते । वरु॑णस्थ । धुर्तेः । स॒हः | दे॒वस्य॑ | धुः ॥ ७ ॥ जेन्ये । न वि॒श्पति॑ः । प्रि॒यः॥ य॒॑ । -१११ चेहर० मः मनुष्यते पहने हुक्तमः बिभिन्न पु मोबाइबिपति विमः सःनिमुन्यो बेवायु प्रामादिवानि मामृणाम् वागावै अभिपवधि | सः मतदस्य हिंसाचा: का भुषहवैमैनुयार हिनस्ति ॥ ● ॥ १२.३. बालि १.८८ मिनाजूक