पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋप्रदेसभाध्ये [ अ १, अ५, इ १३. व्याप्नुवन्तीत्यर्थः । ठतुनन्तरम् हसीके दर्शनीये म्ब नभसि विशे सर्वे ते रदमय नवन्त गच्छन्ति । देवान प्राप्नुवन्तीस्य ॥ ९ ॥ १० ॥ इति अथमाकं अवमाभ्याये प्रयोदशो वर्ग. ॥ च॒नेम॑ पूर्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको विश्वा॑न्यश्याः । आ दैव्या॑नि व्र॒ता चत्वाना मानु॑पस्य॒ जन॑स्य॒ जन्म॑ ॥ १ ॥ २ ॥ [ te ] ७० उ॒नेम॑ 1 पू॒र्वी । अ॒र्य॑ः 1 म॒न॒षा । अ॒ग्निः । सु॒ऽशोक॑ । विश्वा॑नि । अ॒श्वा॒ । आ । देव्या॑नि॒ । त्र॒ता । चि॒वि॒त्वान् । आ । मानु॑धस्य | जन॑स्य | जन्मे ॥ १ ॥ २ ॥ । 1 स्कन्द० वनेम वय वा सम्भजेमहीत्येवदाशास्महे । किम् । पूर्वीः चिरन्तनीः का सामर्थ्यात्समृद्धौराशियो वा । अयम् अपि अर्यः ईश्वर मनीषा स्तुविदन मनीपोच्यते 1 सहयोगलक्षणा चैपा तृतीया | मनीपया स्तुत्मा सह अतिः सुशोक सुदीति | विश्वानि सर्वाणि अस्मदीयानि ह्ववीपि अस्याः च्यानुयादित्यादा स्महे । कोदो योऽग्नि | उच्यते । देव्यानि व्रता देवानां स्वभूतानि इविनंयनादिकर्माणि आ चिकिवान् मर्यादया यो ज्ञातवान् । आ मानुषस्य जनस्य मनुष्यस्य यज्ञस्य जन्म आचिकित्वात् । इविर्नयनादिकमेणा' मनुष्याणा व जन्मनो ज्ञातेत्यर्थः ॥ १ ॥ ब्रेङ्कट॰ भजेमहि वहून्पद्धान्यग्निदुग्धारण्याज्जावानि सहि प्रज्ञायुक्तः प्रदाता भपति सोऽयम् अभिमुद्रीति विश्वानि इवीपि व्याप्नोति । देव्यानि कर्माणि भाभिमुस्पेन जामन् आज्ञामश्चैव मानुषम्य' जनरय उत्पत्तिमिति ॥ १ ॥ २ ॥ मुद्भङ० ‘बनेम' इति 'द्वैपदुमेकाददार्चमध्ययनतः घट्टच पट सुनम् । पराशर अपि । विश छन्द | भग्निर्देवा। तूषः प्रभूता इप. अन्नानि बनेम सम्भजेमहि । अग्निस्टाइनान्यत्रानि ददालियर्थ । मनीषा मनीषा या अगन्तव्यः शासव्य सुशोक शोभनदीप्ति एवम्मूख अति विश्वानि सर्वाणि कर्माणि अइयाः अध्नुते याप्नोति । कि त् । देव्यानि देवेषु भवानि प्रता बढानि कमाणि चिकित्वान् आ समन्तात् जाननू च्या मानुपस्य जनस्य मनुष्यजावस्य जन्म उत्पविरूप कर्म आचिकित्वान्० भाभिमुख्थेन जाननू । द्यावापृथियो सम्बन्धी यानि कर्माणि तानि सर्वोण्यनगच्छन् । अवयव्याप्तोत्यये." ॥ ११॥ २ ॥ ६. 10. गर्भो यो अप गर्यो नांगमैथ स्थावा॑ गर्भश्च॒रथा॑म् । अाँ चिदस्मा अ॒न्तरोणे वि॒द्य न विश्वा॑ अ॒मृत॑ः स्व॒धीः ॥ ३ ॥ ४ ॥ 1. S. H. २. नात्रि 5. ३. विपिनादि वि. ४. "विनियमनारि क्रि न. ७. वेष वि उप. ८. मनुष्याय उप. मुख्येनशनम् मे 11 मामूको. ५. किर ९. ना.