पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सु ७० मे २ ] गर्भैः । यः । अ॒पाम् । गर्भैः। वना॑नाम् । गर्भैः । च॒ । स्था॒ताम् । गर्म॑ः । च॒रथा॑म् । अद्रो॑ । चि॒त् । अ॒स्मै॒ । अ॒न्तः । दुरोणे | वि॒शाम् । न । विश्वः॑ः | अ॒मृत॑ः | सुऽआधीः ॥३॥४॥ । स्कन्वृ॰ यः अग्निः अपाम् गर्भः | बैदुतात्मना बाग्निः अद्य उत्पद्यते । अतोऽयां गर्भ उच्यते । यश्च गर्भः वनानाम् वृक्षाणाम् । ततोऽप्यनेस्त्पत्तिदर्शनात् । गर्भः च स्थाताम् 'स्थावराणां च । यो गर्भस्तृणौषध्यादीनाम् । ततोऽप्यनरत्पत्तिदर्शनात् । गर्भः चरथाम् चरतिर्गत्यर्थ । अङ्गमानां च मनुष्यादीनां यो गर्भ । तदरेषु जाटरात्मना विद्यमानत्वात् अग्न्यादिभ्यो चा लोको- त्पत्तिदर्शनात् । यस्य चन्द्रौ चित् षष्टार्थे चात्र सप्तमी । 'अन्तरित्येतेन चास्य सम्बन्धः । अद्वेरपि अन्तः पर्वतस्यापि मध्ये | अस्मै | इयमपि पध्ठ्यर्थे चतुर्थी । अस्याग्नेः । दुरोणे प्रधमार्थ सुपा सप्तमी | दुरोण गृहम् | यस्याग्ने गृहाणामपि मध्ये स्थानमित्यर्थः । यश्च विशाम् पचूणां स्तोतॄणां च मनुष्याणाम् विश्वः सर्वः । सर्वकार्यकरत्वाच सर्व इति व्यपदेश । न-दाब्वस्तु— उपरिष्टादुपचार उपमार्थीयत्वात् 'अस्त्युपमार्थीयस्य संप्रत्यर्थे प्रयोगः' ( इ. या ७,३१ ) इति पदपूरणः कीदतः। अमृतः मरणवर्जितः । स्वाधीः कल्याणचितः । य ईंदशस्तस्य किमित्युत्तरयकवाक्यता ॥ २ ॥ बेट० पुत्रः यः अपाम्, पुत्रः वृक्षाणाम् गर्भः च स्थावराणाम् गर्भः जङ्गमानामग्निः । तस्मै एव अ इव अन्तः गृहे च परिचरम्ति सोऽयम् विशाम् च निवेशको भवति अमृतः सुकर्मा समुच्चये नकारः ॥ ३ ॥ ४ ॥ मुद्गल० यः अग्नि: अपाम् गर्भः गर्भवदन्तर्वर्ती अपांनपार्सेज्ञ. यश्च बनानाम् अरण्यानाम् गर्भः दावाग्नि रूपेण तन्मध्ये वर्तते । यः न स्थानाम् स्थावराणां काष्ठादीनाम् गर्भः अन्तरवस्थाता | चरथाम् चरणकर्ता जङ्गमानाम् गर्भ: जाठररूपेण देहमध्येश्वविष्ठ एवम्भूवाय अस्मे अग्नये दुरोणे दुर्यगृहे अद्री चित् पर्वतेऽपि अन्तः मध्ये | हवि प्रयच्छतीति शेष| सोऽयम् अमृतः ममरणधर्माऽग्निः स्वाधीः शोभनकर्मयुक्त | अस्माक भवत्विति दोषः। दृष्टान्त । विश्वः निवेशयिता राजा विशाम् न प्रजानां यथा रक्षणरूपशोभनकर्मयुक्तो भवति तद्वत् ॥ ३ ॥ ४ ॥ स हि व॒पावो॑ अ॒ग्नी र॑यी॒णा॑ ददा॑श॒द् यो अ॑स्मा॒ अरं॑ सू॒क्तैः | ए॒ता चि॑िकित्वो॒ो भूमा॒ नि पा॑हि दे॒वानां॒ां जन्म॒ मध वि॒द्वान् ॥५॥६॥ सः । हि । अ॒पाऽवा॑न् । अ॒ग्नि । र॒णाम् ॥ दश॑त् । यः । अ॒स्मै॒ । अर॑ग् । सु॒ऽउ॒क्तैः । ए॒ता । चि॒क॒त्वः । भूम॑ । नि । प॒हि॒ । दे॒वाना॑म् ॥ जन्म॑ । मन् ॥ च । वि॒िद्वान् ॥५॥६॥ स्कन्द० हि-शब्द नुपूरण क्षपानान् 'क्ष' ( निप १,७ ) इति राजिनाम | राजिमान् | यद्यपि चोभाभ्याम् अहोरानाभ्याम् अग्निः सम्बद्धः, तथापि राजावविशयेन दीतियोगाद्य तय १. तो दाग अ. २२. मुरितम् ति. ६. अपरिभ कु. ७. पाति. ८. नजस्तुति. भूको. 11. पूरण: कु. ऋ-६५ ३. नास्ति भ ४. नाति कु. १. रामाम्मदीना विभ. ५. नास्ति वि. 10. अपामराव