पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ais, मे १ ] प्र॒धर्म॑ मण्डलम् I कर्मसु पर्वमानेभ्यः नृभ्यः यशस्व नेतृभ्यो यजमानेभ्यः शुष्टिम् शु आशु अनुते ध्यानोती श्रुष्टिज्ञफलरूपं सुखम् । तत् चकर्थ कृतवानसि सवि हि तय बतानो बाधके एतन्नोपपद्यते अतोऽवगम्यते तत्र बतानां हिंसका न सन्तीति। हे भग्ने ! से स्वदीमम् तत् तु दंसः तदे कर्म यत् यदि राक्षसादि: अइन् इन्धि विनाशयति तदानीम् समानैः सहगणरूपे सदशैः नृभिः नेतृभिर्मरुद्भिः युक्तः त्वम् रपोसि बाधकानि राक्षसाहोनि यत् यस्मात विवेः गमयति पलायनं प्रापयति तस्मात् तव प्रतानि न हिंसन्तीति योज्यम् ॥ ७ ॥ ८ ॥ उ॒पो न जारो वि॒भावो॒ोस्रः संज्ञतरूप॒चिके॑तद॒स्मै । स्मना॒ वह॑न्तो॒ दुरो घ्यु॑ण्य॒न्॒ नव॑न्त॒ विश्वे॒ स्वशकै ॥ ९ ॥ १० ॥ उ॒षः । न । ज॒ारः । वि॒भाऽवा॑ । उ॒तः । सर्वातऽरूपः । चिकैतत् ॥ अ॒स्मै॒ । इ॒मना॑ । वह॑न्तः । दुर॑ः । वि | ऋ॒ण्व॒न् | नव॑न्त | विश्वे॑ | स्त्रैः | इनके ॥ ९ ॥ १० ॥ स्कन्द० उपः न*जार उपस इब जरयिता आदित्यः विभाषा दीप्तिमानग्नि । उसः 'उसा' ( निघ २, ११ ) इति गोनाम | तरसावादिनी प्रयुक्तम्। बृषभसदशश्चेस्यर्थः । संज्ञातरूपः प्रख्यात रूपश्च । चिकेतत् अस्मै कित ज्ञाने व्यत्ययेन वेदं बहुबचना स्थाने एकवचनम् । अझै इत्यपि द्वितीबायें चतुर्थी तादयेचतुर्थीश्रुतेर्वा स्तुति हवीपि वा कर्तुमिवि वात्रयशेषः । एकवाक्यताप्रसिदुध्यर्थं पत्तच्छन्द्रावध्याइर्तव्यौ । ये जामश्वेतमग्निम् अस्य चाऽग्नेरव स्तुति हवधि वा कर्तुं ते त्मना आत्मना बदन्तः अग्नि प्रति स्तुतिं हवीपि वा प्रापयन्तः । दुरः द्वाराणि कथ | धनस्य | कुछ एतत् | ‘वि राय औत दुरः (१,६८,१० ) इति मन्त्रान्तरे दर्शनात् । वि घाण्णन् विविध गच्छन्ति' प्राप्नुवन्ति । धनं लभन्त इत्यर्थः । किच नवन्त स्तुवन्त्यग्निम् विश्वे सर्वे मनुष्याः स्वः सर्वदिशांके दर्शनीये देयादी स्थाने | अथवा इशोकेशन्दोऽत्र द्रष्टुमित्यस्यार्थे । सर्वमग्निप्रकाशित द्रष्टुम् । गुनाम वा स्वःशब्दः । दिवं द्रष्टुम् | खर्ग प्राप्तुमित्यर्थः ॥ ५ ॥ 4 घेङ्कट० उपसः इव वरयिता आदित्यः दीप्तिमान् उत्सरणशीलः पुरुषेण संज्ञातरूपः सन्" जानाति तम् । स्वयमेवर असे हविः वहन्तः अभ्युदयानां द्वाराणि विवृषवन्ति । सर्वेऽभ्युदयार्थिनः अम्मिन् सर्वस्व दर्शनीय संठिटा भवन्तीदि" ॥ ९ ॥ १० ॥ मुगल० उषः न जारः उपसो जरयिता आदित्य इव विभावा विशिष्टप्रकाशयुक्तः उसः निवास- यिता संज्ञातरमः सर्वैः प्राणिभियगतस्वरूपः | देवतान्तरववृप्रत्यक्षो न भवतीत्यर्थः । एवम्भूतोऽग्निः अमे यजमानाय चिकेतत् जानातु । अभिनतपलं बवारिवत्यर्थः । तथा अस्त्र रश्मयः त्मना आत्मनैव स्वयमेव वहन्तः इविदनं कुर्वन्तः दुरः यज्ञगृहद्वाराणि विऋम्पन्, विशेष गच्छन्ति 2. दोन मूको. २. यस्मात म्बम् मूको. ३. नामित मै ४. नाखि श्र. ६. युः श्र. ७, इति ति. ८. गन्छन् मूको. ९. खस्मिन् भ. 10. वि. १. ३२. दर्शवि. १३ भवन्ति कु. ५. नाहित मूको. अ