पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये दृष्टव्य चातुर्वण्य चातुराश्रम्पम् इति यथा देवान् सर्वानस्पदर्थम् अश्या मध्यम अङ्गयात् व्याप्नुयादित्याशास्महे ॥ ३ ॥ चेपुवामयिता गृह वर्तमान अश्व इद सुहित मनुष्यान् तारयति यदाह यशाधं देरै समानस्थानान् कत्विजो मनुष्यान आयामि तदानीम् + अग्नि स्वयमेव इन्द्रत्व Sवरणत्व देवतान्तरत्वं प्राप्नोति ॥ ५ ॥ ६ ॥ [ अ १, अ५, व १३ व्यत्ययेनाय मु० पुनपुन छ्व नरात प्रादुर्भूदोऽग्नि दुरोण गृहे रण्य रमयिता भवति । वाजी न अश्व द्वय प्रीत इपयुक्त सन् विश सहप्रामे वर्तमाना शत्रुभूवा प्रजा वि तारीत्, विशेषेण सरति अतिक्रमति | अपि च नृमि नमत्विालक्षणैर्मनुष्ये सहिवोऽहम् सनीळा समान निवास नविदा व यत् यदा अढे श्राद्धयामि तदानीमयम् अमि विश्वानि सर्वामि वाक्वानि भन्या अश्नुते प्रामाति रूपमेव दवतारूपो भवतीत्यर्थ ॥ ५ ॥ ॥ ६ ॥ नरि॑ष्ट ए॒ता न॒ता म॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रुष्टं च॒कथे॑ । तत् तु ते॒ द॑सो॒ो यदह॑न्त्सम॒ानैर्नृभि॒र्यद् युक्तो वि॒िरे स्पाँसि ॥ ७ ॥ ॥ ८॥ 1 नकं॑ । ते । पता । ब्रता । मि॒न॒न्ति | नु॒भ्य॑ | यत् | ए॒भ्म | श्रुष्टिम् । च॒कये॑ । तत् । तु । त ॥ दÈ 1 यत्। अहुन् । समानें । नृऽभि । यत् | युक्त । वि॒त्रै । रपासि ॥७॥८॥ स्कन्द्र० नहि इति निपात प्रतिषेधेन समानार्थ । म कचिद् व तज एता मतावान दहनपचनादीनि कर्माणि मिनीत मीनू हिंसायाम् इत्यस्यैरुपम् हिंसन्ति हिंसित शक्नुवन्तीत्यर्थं । न वकवलानि बृहनादोनि। किन्तु नृत्य यत् एस्य यच भ्य स्तोतुभ्य धष्ट्टभ्यश्च मनुष्पभ्य भुष्टिम् अपठितमपि सुखनामैवद् दृष्टव्यम् । सुखम् चर्थ कराधि | तदपि न कश्चिविंसितु नोति । एवमतिशयवदनेकफर्मयुक्तस्वापि तत्व से दस हृदव लख कम । अत्यन्तप्रकृष्टमिध्यर्थं । यत् कतमत् | उच्यते । यत् अइन हिसितवान् । किम् | सामर्थ्यात तमा वा रक्षासि या । समाने वृद्धि गत् युक्त पच समानेरात्मनो योग्ये ऋत्विगाये मनुष्यैरेलवे चैतन्तणतण्यस्य रूपम् । समयसि । नाशयतीत्यर्थं । सरपये रिश्रमिति प्रापनामनी ( या ४ २९ । पापानि यजमानानाम् ॥ ४ ॥ यङ्कट न केधन त एतानि कर्माणि हिंसन्ति 1 यस्मात् स्वे नेतृभ्य मनुष्यभ्य भानु

  • प्राप्ति करोगि समिधान करोपि तत् व कर्म, यत्' रामाने मनुध्यैः शुद्ध सन् वर्षा पापानि

इसि यद ध जानासि वानि' इति । एक मस्यं गता समाना', सैनियुइवि ॥७॥८॥ मुल० मत सोनिएला यता प्रवानि यदानि परिमानानि दशपूर्णमासी शनि कमाणि नकि मिनम्ति राक्षसानुबा बाधकाम हिंसन्ति । यत् यस्मात् स्वम् एभ्य दि विविवि खरे २२ तिपि SS३ नालिदिर 45 रूपे 10 बजे दि'; "बुदि. ↑ ला हि सपना (ि दि तान् मूडा 11 वाणि किनभति 2141 F¹ ²