पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेसभाध्ये [ अ १, अ ४, वै ॥८ भागरणशीटेन मंधेन हिता विश्वा स यद्धीवाँ अनुश अपामिद निशेषण द्वितीयाडु वचनान्तम् । इन्द्रस्य या प्रथमैकवचनान्तम् । वृत्रादीनाम् अनुष्ठानीरप । अनुपरोभादानाम्' अनुष्टातेण्ड । मनणषु निम्नेषु प्रदेशेषु अभिनिन, इन्तिरन मत्यर्थ । सामर्थ्याच्चान्तर्गवण्यः । छान्दसत्य एकाचनस्य स्थाने बहुवचनम् | अभिहन्ति अभिगमयति । शतयटोत्तम । अपना विघ्नत इति हन्तिर्वधार्थ एव । 'अधि सानौ निजिते (ऋ १,८०, ६) इति यथा | प्रवणेविते तु सप्तमीनिदेशाद् स्थिता इति शक्यशेप । निम्नेषु मेघप्रदेशेषु स्थिता. अप अभिनिधनते अभिहन्ति । पातयतीत्य ॥ १० ॥ ४२८ वेङ्कट० अपाम् अतिष्ठन्, धारकगद्धरयुक्तम् तम । एतदेवाद-पुरासुरस्य जठरेपु मेयोऽतिद् इति । अभि निघ्न पुनम्, पर्यंत वारण मेथेन निहिता निबबा नही अनुतिष्ठन्धी अवधेषु इन्द्र | अभिनिते इति द्विकर्मको निष्पेषो इन्ते ॥ १० ॥ मुङ्गल० अपाम् बृष्टष्टुद्रकानाम् भरणहरम् धारानिशेधकम् तम अन्धकारम् अतिष्ठत् ॥ भयमेवार्थ स्पष्टोत्रिय-म्य रोकनस्पातिरसुरस्य जठरेषु उदरमदेशेषु अन्त मध्ये पर्वत पर्ववाद मेघोऽभूत्। अतः तमोरूपेण वृत्रेणी मेघस्यामृसत्वात् वृनुदकमप्यावृतमित्युच्यते। ईम् इमा पूर्वोदरपणा आवरण वृत्रेण हिता पिहिता विश्वा व्यापिनी अनुष्ठा अनुक्रमेण विष्टन्तीरैवविधा अप इन्द्र श्रवणेषु निम्नेषु भूमदेशेषु अनि तेभिगमयति ॥१०॥ म शेत्रे॑ध॒मधि॑ था यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑न॒पारि॑न्द्र॒ तय॑म् । रधा॑ च नो म॒वोन॑ प॒हि स॒रीन् रा॒ये च॑ नः स्वप॒त्या इ॒पे था॑ः ॥ ११ ॥ स । शेऽवृ॑धम्। अधि॑ । धा॒ । अ॒भ्रम | अ॒स्मे इति॑ । महि॑ । स॒त्रम् ॥ ज॒न॒ापाद् । इन्द्र ! त॒न्य॑म् । रक्ष॑ । च॒ ॥ न ॥ म॒धोन॑ । पा॒हि । सु॒री॑न् । रा॒ये । च॒ । न॑ सु॒ऽअ॒प॒त्यै । इ॒पे। था ॥ हन्द० य उनगुणोऽसि स शेतृभग शेरशब्दस्य सुसनान भय वकाररोपो द्रष्टव्य शैशब्द । सुग्नवर्धमि अधि धा अधिशरद 'अधिपरी अन' क्षेत्रषर्यायो या ( या १,४,९३ ) इति कर्ममचनीय पदपूरण दधातिदनार्थं देहि । शुन्नम् अद्रम् | अयश ‘शत्रूत्रम्’ ( निघ ३,६ ) इति सुसनाम | सुखशन व दहि। सम्मे असम्यम् । गहि क्षनम् मच्च धनम् चनापाट् जनस्याभिभरिट हे इन्द्र | तथ्यम् वन्द्विकर्मणस्वशे । तस्य" निमित्त सय्यम् । वृढिकरमित्यर्थ न स्यानमयोग धनशन | फेवरानरमान । किशर्दिए । प्राहि रक्ष सूरीन् स्तोद्न अस्माक स्वभूतान् । राम द्वितीया सर्वत्र चतुर्थी। धन से सोमनापरययुधान्नम् धाि मृद्धि नश्च भु अम्मीभ्य स्तोतृभ्य ॥ ११ ॥ येङ्कट० ग भुग्मे वर्धमानंः भुससम् अनम्, भग्नामु आनधेहि । मद्दश्य धर्मं जनस्याभिभविश्व १ माकु ९ दवा मूको विश्व देवाह कर दियएएफ ● मि.१०इन् १४१५१५ मालि १ भ ३ उप्रभाव मुको नामिजिएवं १३ नालि वि. १२ 1-१६ मा भ ४ भूदे० ति नए एपे वि ५ वाई ८ हिन्मुको १५ नामि