पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५५, मै १ ] प्रथम मण्डल्यू वृद्धम् ॥ रक्ष अस्मान् शत्रुम्यो हविष्मत | पाहि स्तोतॄन् । 'धनाय शोमनापरयाय' अन्नाय च अस्मान् विश्न पुन चाशास्ते ॥ ११ ॥ मुद्रल० है इद्र | स त्वम् अस्मे अस्मासु शुनम् यश अधिया अधिनिधेहि । कोशम् | शेग्धम् श शमनम् । रोगाणा शमने सति यनुर्धते तायाम् । तथा महि मद्दत् जनापाट् अनुलना नामभिभरितृ तव्यम् प्रहद्धम् अनम् बल च अधिधा इति शेष कि हे इन्द्र न अस्मान् मधान धनवत कृत्वा रक्ष पाल्य सूरीन् विरुष अन्यानपि पाहि पालय | तथा राये धनाव न स्वत्यै शोभनाइये मनाय च न अस्मान् धा घेहि स्थापय ॥ ११ ॥ इति प्रथमाएक चतुर्थाध्यायै भष्टादशो वर्ग । [ ५५ ] दि॒वश्चद॒स्य बरि॒मा नि प॑प्रथ॒ इन्द्रं॒ न म॒द्धा पृ॑थि॒वी च॒न प्रति॑ । भी॒ीमस्तुवि॑ष्माञ्च॑प॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं तेज॑से॒ न व॑र्संगः ॥ १ ॥ दि॒व । चि॒त् । अ॒स्य॒ । च॑रि॒मा | व | पप्रि॒ये | इन्द्र॑म् न । म॒हा | पथि॒ीं | च॒न ! प्रति॑ । भोम | तुविष्मान् । चर्षणिऽभ्य॑ स॒प । शिशीते । वज्र॑म् | तेज॑से । न । वर्संग ॥ १ ॥ ४२९ इश्वेन न्यूनतरे इत्यर्थ सकार आगमो हृष्टय स्कन्द० दिन चित् चिच्छदोऽप्यर्थे । दिव इति पष्टीनिर्देशात् सकाशादिति चास्यशेष | दुलोक स्थापि सकाशात् अस्य इन्द्रस्य वरिमा वरत्वम् वि पनये विविधं प्रथितम् । 'इन्द्रम् प्रतिन महा महत्वेन पृथिवी नन चनशब्दोऽध्ययें | पृथिव्यपि उभे अपि द्यावापृथिव्याविन्द्वान्म किञ्च भीम भयानक शत्रूणाम् तुविष्मान् तुविशब्दश्य यहुनानोऽय पर्यायान्तर या बहुमि दस्तद्वान् | चर्षाणभ्य पछ्य एषा आतापयिता सन्तापकर शिशीते निश्यति चञम् तेजरा तेजनाय | सोक्ष्णत्वाचेत्यर्थ | हिंसारचनो वा सामर्थ्यात् तेजतिशत्रूणा हिंसना पैत्यर्थ | कथ पुन शिशीते। उच्यते । न बसत मन्यान्वश्च पुरस्तादुवचारोऽपि सामर्थ्यादत्रोपमार्थीय | वृषभो मस्करमण स्व हे निश्येत् तदित्ययें ॥ ५ ॥ चतुर्थी । शत्रुभूताना मनुष्याणाम् अतय चननीयगममत्वाइसगो वृषभ टच्यते । वृषभ इव | यथा नदीकूलेऽन्यत्र वा पेट० सुलोकात् अपि इन्द्रस्य उरत्व विस्तीर्णमासीत् । इन्द्रम् न महत्वेन' पृथिवा अपि प्रति भवति । भयङ्कर वृद्धिमान् मनुष्यरक्षामैम् पञम् वीक्ष्णीकरोति वाणामासाययिता, यथा ऋण्यायें निश्यति ॥ १ ॥ मुल० ""दिवबिदस्य' इत्यष्टचं पथम सूक्तम् । सत्य ऋषि | जगतो छन्तु | इन्दो देवता । अस्य इन्द्रस्य चरिमा उत्त्व मानवम्" दिव चित् लोकादपि त्रिपथ विस्तीर्ण प्रभूष | १ नास्ति दिए २२ शोभना पाय धनाय (4) मुको भस्य मूको ५ मास्ति मूको ६६ नास्ति भ ९ बजग दि 10 नास्ति दिसे 11 प्रभाव को ७ आना ३ बुद ८ महक्षेत्र ल क्षेऽपि दि