पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमे भण्डलम् २२७ सू ५४, १० ] एवोप्यन्ते । से हे इन्द्र ! पाना पानाही | सम्यक् संस्कृता इत्यर्थ । एतत् ज्ञात्वा वि अनुहि विविधतान् मान्नुहि । पित्रेत्यर्थ मा चाल्पान्। कि तर्हि तर्पय आत्मोयम् वामम् । एषाम् तृतीयार्थे षष्ठयेषा, एतै । यावदिच्छम् एसान् पिबेश्यर्थ | पीत्वा च अर्थ अनन्तरम् आत्मीयम् मन चसुदेसाय धनदानाय | घनदानाभिमुखमित्यर्थ । वृध्व वृणुष्य | धन मा देहीत्यर्थ ॥ ९ ॥ घेङ्कट० तुभ्यम् एव एते बहव भाषदुग्धा समससादिन सोमा इन्द्रस्य तत्र पानाही । सानिमान्य रुपैय चारमीय कामम् एतै अथ सात्मन मन वसुदानाय 5 कुर ॥ ९ ॥ मुद्गल हे इन्द्र तुम्य इद तुभ्यमेव एते चमशा चस्मन्ते भक्ष्यन्ते इति चमसा सोमा । एते सोमा स्वदर्भ सम्पादिता | कोटशा बहुला प्रभूता | अद्विदुग्धा अदिभि भावभि अभिद्रुता । नमूपद चमूपु चमसेपु अवस्थिता इद्रपाना इन्द्रस्य पानेन सुखकरा । अत स्व तानू वि अनुहि व्याम्नुहि । व्याप्य च एषाम् त्वदीयानामिन्द्रियाणाम् कामम् अमिलाप है तर्पय पूरयेति भावत् । अथ अनन्तरम् वसुदयाय असत्यमभिमतधनप्रदानाय त्वदीयम् गन कृष कुरुण ॥ ९ ॥ अ॒पाम॑तष्ठउ॒रुप॑श्व॒रं॑ तमो॒ऽन्तवृ॒त्रस्य॑ ज॒ठरे॑षु॒ पव॑तः । अ॒भीमिन्द्रो॑ न॒द्य ब॒त्रिणा॑ हि॒ता विश्वा॑ अनुष्ठाः म॑त्र॒णेषु॑ जिनते ॥ १० ॥ एकवाक्यतामसिद्धार्थ च अ॒पाम् । अ॒ति॒ष्ठ॒त् । धस्ण॑ऽह्वरम् । तम॑ ॥ अ॒न्त । वृ॒त्रस्य॑ । ज॒ठरे॑षु । पचैत । अ॒भि । ई॒ग् । इन्द्र॑ । न॒य॑ 1 च॒त्रिणः॑ । द्वि॒िता । वो | अनुऽत्या | ध्रुवणेषु॑ । जिनते ॥ १० ॥ स्कन्द० अपाम् इति पष्ठीनिर्देशात् निरोधाय इति वाक्यशेष. | ग्रच्छन्दाबध्याहृर्तव्यौ । यत् वृद्धिलक्षणानामपा निरोप्राय अतिष्ठत् ड् । तिष्ठति । वरुणह्वरम् ‘धरुणम्’ { निघ १,१२ ) इति उदकनाम । हे कौटिल्येऽन्यत्र । इह तु सामर्थ्याद निहो धसामध्यै | उदस्य हारकम् । निरोधसमर्थमित्यर्थ । ' अथवा 'दग्धाहरसि' इत्यत्तिकर्मसु पाठात् इरतिरिह मक्षणार्थ (तु निघ २५८ ) | अनुकस्य भक्षयतृ । स्वोदर प्रक्षेपकमित्यर्थ कि सत् । उच्यते । मेयलक्षणम् तम् | तस्य अन्त मध्येनस्य मेघमामैतत् ( निघ १,१० )। मैघालयस्य तमस ११ अन्त | बुद्ध । उच्यते | ठरेषु नटामुदरम् | एकवचनस्य स्थाने बहुवचनमतत् । उदरे । पर्वत वज्ञ हृह पर्वबचात् पशब्देनोच्यते । 'अभि हि रक्षस पर्वतैन' (*७ १०४, १९ } इति यथा । साकाडक्षत्वात् चातिष्ठदिति एतदेवारयातमनुषतव्यम् । अनापि बज्रोऽतिष्ठत् । वृष्टिनिरोधायावस्थितक्ष्य मघस्योदर इन्द्रो वज्र क्षिपतीत्यर्थ | "अभि ईम् अभीत्युपसगो निते इत्यारयातेन सम्बध्यते । ईम् एवमित्यस्यायें । पुत्रम् इद्र जय शब्दकारिणोरप बविणा 7"मलानि मूको पोना वि ३ नास्ति कु पि ६ नास्ति वि. ७ पाने मे ८ "च्छदावत्राध्या वि ९ सामप्यौद म ↑ति 1-4 सोदरे प्रक्षेपमिति 13 सादि १२ भवति ५. वनम वि १० १० नास्ति अ कु १२-१३ नाम्नि म.