पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् [४] अ॒यं॑ वा॒ मधु॑मत्तमः सु॒तः सोम॑ ऋ॒तावृधा । तम॑श्विना पिवतं ति॒रोअ॑यं धत्तं रना॑नि दाशुषे॑ ॥ १ ॥ अ॒यम् । च॒ाम् । मधु॑मत॒ऽतम् । सु॒तः । सोम॑ः । ऋ॒तऽवृधा । तग | अ॒श्विना । पि॒ित्रतम् । ति॒रःऽअ॑ह॒यम् | घृ॒त्तम् । रत्ना॑नि । द॒शुषे॑ ॥ १ ॥ स्कन्द० 'आश्विनं प्रथमं सूकम्' । आश्विनमेतदध्यायस प्रथमं सूक्तम् । तम् अविना इति तच्छन्द- श्रुतेर्यय्दोऽध्याहसैन्मः । अयम् वाम् हादूर्ध्य एथा चतुर्थी | युबमोरयोग गधुममा मधुर- स्वादतमः' सुरु सोमः । ऋता राजस्व वर्धगितारी! सुतं सोमं है अश्विनी! पिबतम् | तिरोभनयम तार्तीयसवनिकः सोमविशेषः तिरोमह्ना उच्यते । तं तिरोअहम् । अथवा तिनः सतः इति प्रासस्य नामनी ( तू. मा ३,२० ) | माझ्यागाहे भवः तिरोभ तं तिरो- अयम्। पोस्वा च धत्तम् दत्तम् रजानि धमानि दाशुषे यजमानाय ॥ १ ॥ ० अ॒यं वा मधु॑मानमः माधवो व्याधिकोपेति । प्रदर्शन समस्तानां स्वरव्यत्यासकारणम् ॥ १ ॥ आधुदाताः समासस्था अन्तोदाता भवन्ति च । सन्तोदात्ताश्रायुदात्तास्त्यजन्तः प्राकृतं स्वरम् ॥ २ ॥ विश्वशब्द' आयुदात्तो 'विश्वे॑ दे॒वासो॑ अ॒वः॑िः । "दिव् समूर्ण दह", "तर्विस॑स्य॒ भूम॑नः ॥ ३ ॥ अन्तोदात्तः समासस्यो 'वि॒श्वामिनस्य रक्षति p "अमिं च॑ वि॒दवशंभुन॒मपच वि॒श्वभे॑षजः ॥ ॥ ४ ॥ तन्नाऽऽदुः कारणमिदं विश्यर्थः केवले स्फुट समस्ते तु "प्रत्ययार्थः प्रकृत्यर्थोपसर्जनः ॥५॥ ३५७ दर्शयेदसमस्तार्थमयं व्याप्त इतीदृशम् । मित्र न्यानस्य सर्वस्य "समतेऽयं प्रदर्शयेत् ॥ ६ ॥ ५. १. मधुरः दुथ, 'स्वादु" कुति. २. मास्विति ३-३. सुतिकुपथ. ४. सानिकमोय ति. यादेवि इतः प्रभृति काटकम् अनुक्रमणीयलोकाम सन्ति विभ ६. विश्वेद वैऋम. ७. ऋ १, ३,९; "सोऽविध: वेंक्रम. ८. ॠ, ३६, १४. ९. ऋऋ ९,१०१७. १३-१३ अग्नियम १२. क १, २३, २०१३. रफुटम् वि पे. ब्राम; 'पोपसर्जनम् विसर्प दर्शन १५-१५. समर्थ प्रदर्शयन् त्रिलपं. १०ऋ३,५२, १२. १४.१४. प्रत्ययः प्राय