पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्कण्व | अयम् युग्यो सुत सोम वम् पिवतम् इति ॥ १ ॥ > ऋग्वेदे सभाध्यै अन्तोदाचो वीरपाद स घ वोरोन रिष्यति । आयुदातो बहुव्रीही 'मि च॑दत सु॒वीर॑म् ॥ ॥ ७ ॥ अमितान् वीरयत्येप इत्यर्थ केवले भवेत् । कल्याणवीरमित्यर्थ* समस्तस्य प्रदर्शयेत् ॥ ८ ॥ तात्पर्य यदि पूर्वस्सिदा तत्र स्वरो भवेत् । 'मुग्ववीरस्य बृहत " इति वन निदर्शनम् ॥ ९ ॥ सर्वेप्पु समासेषु कार्यों सूक्ष्मेक्षिका सुधै | पदेषु चासमक्तेषु शुद्धमर्थममीप्सुभि ॥ १० ॥ प्रकृती प्रत्यये घाऽपि खरो यन व्यवस्थित तात्पर्य वन सदस्य स्थापयेदिति निर्णय ॥ ११ ॥ मुहल० अय बाम्' इवि दश चतुर्थ सूक प्रागायन् । कण्वपुत्र प्रस्कण्व ऋषि । प्रमा तृतीयाचा अयुनो वृहृत्य । द्वितीयाचतुपयांचा युज सतोहत्य | अश्विनौ देवते । हे शनाद्वरा | यस वर्धयिता अभियुत ॥ कीदृश । मधुमशन अयम्पुर्ती मृत स्मिन अश्विना | अश्विनी | वाम् अतिदायेन माधुर्यवान् । तिअयम् विरोभूपू दिन* अभियुतम् तम् सोम रिक्तम् । दाउपेयपत्रमानाय मानि याति घनानि धत्तम् ॥१॥ नि॒यन्तो॒रेण॑ नि॒धृता॑ सु॒पेच॑सा॒ रथे॒ना या॑तमश्विना । र॒ण्वा॑नौ नो॒ ब्रह्म॑ कृण्वन्त्यध्व॒रै तेषां॒ सु वृ॑णुतं॒ हव॑म् ॥ २ ॥ नि॒त्पु॒रणि॑ । नि॒ऽवृतौ । मुडपेच॑सा । रथे॑न । आ । यात॒म् ॥ अ॒श्विना । दया॑म ॥ वा॒ान् ॥ हवं॑ ॥ वृ॒े । अ॒स॒रे । तेना॑म् | सु | त॒न् । र॑म् ॥ २ ॥ 1 ५० १२वपुग्ण शिण सारथिस्थान बन्पुर अस्पते । श्रयो बन्धुरा मिद् में विश्वा नवविवामिग्र ( निष ३,७ ) इति रुपमाम । नीति হिन्, लशिला । भूतान यो म्भम् ॥ १२ ॥ totr [ अ१४ व १

    • fx '.
  • . If t