पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्व सभाप्ये [ अर, १ व युवोरिस्येतत्' श्रियम् इस्यैतेन सम्बध्यते । युवयोः प्रियमुपाः अनूपाचरत् अनुगच्छति । युवयो धिया सदसीत्यर्थः । किञ्च ऋऋता यज्ञान युवाम् वनथः सम्भजथः । कीदृशान् | आस्तृभिः 'अक्तूः" ( निघ ६, ७ ) इति रात्रिनाम | राज्या च तस्याः पर्याया लक्ष्यन्ते । इत्थंभूतलक्षमा गुफा तृतीया नाशिपयैः सम्बद्धानित्यर्थः । अथवा अवतुशब्दोऽन सोमवचनः'। 'होतारमक्तोरतिथि विमाययुम्' ( ऋऋ १०, ११, १ ) इति यथा। सोमैः सम्बन्। सोमयागानिरयर्थः ॥ १४ ॥ घेङ्कट० युदयोः श्रियम् उपाः अनु उपाचरत् पश्चाद् युवयोरागच्छवि परितो गन्त्रोः । यज्ञान् दुर्गे रात्रिभिगच्छन्तीभिः सह सम्भाजयः ॥ १३ ॥ ३५३ मुद्गल० हे अश्विनौ! परिज्मनोः परितो गन्नोः सुबोः युब्रयोहमयोः श्रियम् अनु आगमनस्यां शोभा- मनुसृत्य उपाः उपाचरत. उषःकालदेवता इहागच्छतु । युयोरागतयोः सतोः पश्चादागर्ते- स्वर्थः । युवाञ्च अक्तुभिः रायिभिः ऋता यज्ञगतानि हवींषि वनथः कामयेथे सम्भजेथे ॥ १४ ॥ 1 उ॒भा पि॑त्रतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् । अ॒पि॒द्रि॒याभि॑रू॒तिभिः॑ ॥ १५ ॥ उ॒मा । पि॒त्र॒त॒म् । अ॒श्विना । उ॒भा । इ॒ः । शर्म॑ य॒च्छत॒म् । अ॒वि॒द्रि॒याभि॑ः ऊ॒तिऽमि॑ः ॥ १५॥ स्फन्द॰ 'उमा पिबतम्' उभौ युर्या पितं सोमं हे अश्विनी ! पीरखा उभी ना अस्मभ्यम् शमं सुसं गृहूं वा यच्छृतम्। दत्तमित्यर्थः॥ अविद्रियाभिः दृ विदारणे ॥ सहयोगलक्षणा चैपा तृतीया अविदारणीमिः अदिनाशिनीभिः ऊतिभिः पालनैस्सह। स्थिराणि च पालनानीत्यर्थः ॥ १५ ॥ बलभोविनिया येता मृगगमसंह तिम् । भर्तृध्रुवसुतश्चक्रे स्कन्दम्वामी यथास्मृति ॥ इति भर्तृभुवसुतस्य स्कन्दस्वामिनः कृतौ ऋग्वेमध्ये तृतीयोऽध्यायः ॥ बेङ्कट० उभौ सोमम् मदिवनौ! पियतम् । उभौ श्व सम्मम्यं सुखम् यच्छवम् रक्षणपरैः 'गमनैः इति ॥ इत्यं तृतीयमध्याय व्याकरोत् प्रथमेऽष्टके | विश्वामित्रकुढं गातो माधवः सुन्दरीसुतः ॥ इति वेङ्कटमाधवाचार्यविरचितं ऋक्संहिताध्याय्याने प्रथमाष्टके सृठीयोऽध्यायः ॥ मुङ्गल० हे_अश्विना ! क्षश्विनौ ! युवाम् भाभीषितम् सोमपानं कृतम् ॥ रात ऊर्ध्वन्द युवामुभौ अनिद्रियाभिः भशताभिः ऊतिभिः रक्षाभिः नः अन्यभ्यम् दार्म सुखम् यच्छनम् ॥ १५॥ इति अपमाष्टकेतृतीयाध्यायः ॥ इति ऋग्वेदे समाध्ये प्रथमाष्टके तृतीयोऽध्यायः समाप्तः ॥ १२.३५ सम्भव भ मि. ८.८. जारित विनाचिनीमिः पास वि