पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १, अ ३, व ५. । उपर्यायवं परिप्रापयतम् | तमसम्यमित्यर्थः । अथवा न इति पट्टी पृथिवीविशेषणार्या । इथिवीच वेदिरभिनेता | शायतमित्यपि प्रकृत्यन्तरस्यैवाभत रूपम् । अस्माकं स्वभूतां देविलक्षणां पृथियाँ परि शशायसम् अनुवाथाम् । सर्वतो व्यानुतमित्यर्थः । अयत्रा भशायत- मिति शेते रूपम् । शैतिश्च स्थानार्थः । शुद्धोऽप्यापूवार्ये द्रष्टव्यः । सर्वत आविष्टवम् । क्षबष्टभ्य तिष्ठतमित्यर्थः । विधात्विति धातुशब्दो यद्यहरसदचनः ततः पूर्ववत् पृथिवी- विशेषणम् | त्रिभो रसैरुपेतां वैद्रिलक्षणां पृथिवीमिति । अथ धातुशब्दः कालवचनः | वतः क्रियाविशेषणम् । त्रिषु पूर्वाहमध्यन्दिनापराहलक्षणेषु कालेषु भई त्रिधातु अशायटम् । सर्वासु यागवेलासु अज्ञायतमित्यर्थः । किञ्च तिस्रः अपि अस्मदीया ऐष्टिकपाशुकसौमिकलक्षणा वेदीः 'हे नासत्या 1 नासत्यनामानी! । यद्यपि चाश्विनोरन्यत्तरस्यैदं नामधेयं तथापि साहचर्या - टुभयो॑यैपदेशः । रश्या | वथस्य चोढारी ! 'यज्ञान् प्रति प्रापयिता मे या साधू! परावतः दूरनामैवत् (तु. निघ ३,२६) ॥ तात्स्थ्याच्चात्र साच्च्यम् । दूरस्थाः अपि । आत्मेद वातः क्षात्मशब्दे नात्र भरमसम्बन्धात् मन उच्यते । 'वात इत्यपि लुप्तेवशब्दम् उपमानमेव द्वितीयम् । मन ब

  • बात ड्व च । यथा वायुमनसी शीघ्रं गच्छतः सङ्कद । स्वसराणि भइनमैवद् (तु निघ १,९)।

सप्तम्यर्थ चात्र प्रथमा । यजनीयेष्वहस्सु शीघ्रं गच्छतम् । अथवा आत्मेति वातस्यैव विशेषणम् न शृघशुपमानम्र्° । तातो हि सर्वेस्यात्ना सर्वशरीराणां पाश्चभौतिकत्वात् । यथा सर्वस्यात्मा दात. शीघ्रं गच्छति तद्वच्छोनं गच्छवमिति । अनयोश्वार्धचंयोः पूर्वेण निवासभूमिप्राप्तिराशास्यते, परेण यागकालेषु॥ चैदिगमनमित्यस्यां तावत् कल्पमायामपौनस्क्त्यमेव । यदा तु पूर्वेण चेदिन्यासिरका, तदा दोन थेदिगमनमुच्यते । यमनोत्तरकालं भ्याप्तिः पूर्वेणेत्येचमपौन रक्त्यम्" । वाश्यभेदागा भर्घयो- स्तुल्यार्थत्वेऽप्यपौनरुक्यमेवेति ॥ ७ ॥ २६२ बेङ्कट० अश्विनौ!"धजनीयौः] निःस्माद वैदिभूवाम् पृथिवीम् बर्दिया विधातुमा परि अशायतम् ‡परितः स्तारिवशन्तौ । निधातृ तिसो मेट्रोः नासत्यौ ! रथ्यौ ! दूरात् आगच्छतम् । ध्यात इव बायुः लद्दानि” । यथा वायुविसेषु संघरति ॥ ७ ॥ . सुङ्गल० हे अबिना! यिनी! दिवेदिवे प्रतिदिनम् यजता यष्टथ्यो युवाम् नः कामदीयाम् पृथिवग् वैदिरूपां भूनिम् परि सर्वतः प्राप्य विधातु कक्ष्याययुक्ते घासीदईपिनः त्रिवारम् अशायनम् शयनं कुरुतम् । हे नासत्या | सत्यवन्तौ ! रथ्या। रथ्यो ! रथस्वामिनो! 1-१. अलार्क खभूतां वेदिलक्षणां वृथिवीं पर्येचायनम् अश्नुवायाम् । सबैखो व्याप्नुनमित्यर्थः । अथवा बचायतमिते क्षैः रून् । शैतिश्च पानार्थः । इदं व्यन्तस्य छान्दसै रूपम् । पर्याय परिवारम् दशमलदमि रग श २-३, नाखि का कु. ३. अथवा कु. ४. भवद ५ः ६.६. यातयोगि ८. गच्छतः कु. ९. वातस्य रवि. परान्त पातिवन्तौ । त्रिस्रो देवी देशानुसैनिक १३-१२- 'श्रीयातदन्यस्थिररिमन् वेदिभू रिभूतां पृथिवी देवीः । लामधौ रथ्वी रथस्य बोटारो (?) कि. मारिदिलित” छ रविः "रितः शरि" कु. स कु.. मनच; मन शव १२. नश्वया तेषु प्रत.सरतादिषुः १४. मन . १५. परनिविभ', काले रवि