पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ३४, मं ८ ] प्रथमं मण्डलम् १६३ तिलः त्रिसंख्याका ऐष्टिकपाशुकसौमिकरूपाः बेदो: परावतः दूरदेशात धुलोकात् गच्छतम् । दृष्टान्तः । स्वसराणि शरीराणि आत्मेव वातः यमा प्राणिनामात्मभूतः प्राणवायु उदीयानि शरीराणि गच्छति तद्वत् ॥ ७ ॥ बर त्रिर॑श्विना॒ सिन्धुभिः स॒प्तमा॑भि॒खय॑ आझवास्त्रेधा ह॒विष्कृतम् । ति॒प्तः पृ॑थि॒वीरु॒परि॑ अ॒वा दे॒वो नाकं रक्षेये॒ छुभि॑र॒क्तुभि॑हि॑ितम् ॥ ८ ॥ त्रिः । अ॒श्चि॒िना । सिन्धु॑ऽभिः। स॒प्ततृऽभिः । नय॑ः । आ॒ऽह॒वाः। त्रेधा । ह॒विः । कृतम् । ति॒स्रः । पृथि॒वः । उ॒परि॑ । प्र॒वा । दि॒िवः । नाक॑म् । क्षेत्रे॒ इति॑ । पुडभिः । अक्त॒ऽभिः॑ हि॒तम् ॥ स्कन्द्र० निः बहुव: हे अश्विनी ! सिन्धुभिः सप्तमातृभिः सन्दनात् सिन्धवः सोमा उच्यन्ते । सप्त छन्दांसि मातृभूवानि अभिषवद्वारेण दा निर्मावृति ये ते सप्तमातरः सोमा "एव । उभयत्र' इत्यंमुतलक्षणे नृतीया । छन्दोभिरभिपुतैः सोमैः सम्बद्धाः | नयः आाहावाः कूपातः सन्निधौ मभूतोदकं गवादोनों निपानमाहाव इति प्रसिद्ध लोके । तरस्थानीयाः प्रयः । किम् | सामर्थ्यात् कृतशब्दः परस्ताच्छूतोऽनुपक्तव्यः । युष्प्रदर्थं कृता । केनू सामर्थ्यादस्माभिः कसमे पुनस्ते । पूत्रभुदाधचनीयद्रोणकलशाः । बहुकृत्वोऽस्साभिर्युष्मदयं सर्वे, छन्दोभिभिपुतानां सोमानां पूर्णा महावस्थानीयाः दाधवनपद्रोणका योऽज्युपकल्पिता इत्यर्थः । न च केवल्याः ॥ किं ताई । भन्यदपि पुरोडाशादि सवनविभागेन' श्रेषा हवि कृतम् | किंच तिसः पृथिवीः उपरि प्रवा दिवः पृथिवीशब्देनाज साहचर्यात सर्वे लोका उच्यते । उपरोयेंस दिय इत्येतेन सम्बध्यते । प्रवेति' । प्रवातिगैतिकस ( तु. निघ २,१४ ) | न चेद्रमामन्धितम् इति" मध्यमपुरुपसंयोगात् । अयमध्यर्धचे प्रत्यक्षकृतः । भतो कल्प्या| यौ युवां श्रीनपि लोकानुपरि च पुलोकस्य अब गन्तारी तो नाकं स्वर्ग " स्वेन व्यापार रक्षेत्रे | म त केवलम् । किन्तर्हि । टुभिः अस्तुभिः “युः' (निष १,९) इत्यद अक्तुः (निष १,७) इति रात्रिनाम उभयत्र च सहयोगलक्षणा तृतीया | सोभिः शत्रिभित्र सह । कोटवाम् | दिसम् उपकारकं सर्वप्रजानाम् ॥ ८ ॥ 1 १. नास्ति वि. कु. ६. नास्ति भूको. रवि. १३. इत्यपि रवि नामनिधानादावारत्रय १५. भवन वि अननुवात्तत्वात् । रमेथे यत्तच्छायाहर घेङ्कट० सप्तादित्यरस्मयो भतरो दासां मदीनां ताभिः अश्विनी ! शिः कृतम् । एतद्विशदमाह- प्रयः इति । कूपस्य "सम मभूतदकं निपानमाझाव | नयः आाहावाः कृवा.४ । एतदैव स्पष्टमाह - या इति । द्रोणकलश आाधवनीयः पुतभृत् (तु. ३,२,१,२) इति पाहावास् सोमः कृतः । एवं कृते तिसः वेदोः कामे लवनेन" दिवः आगच्छतम् "युवाम् अहोरात्रै. निहितम् आदित्यम् रक्षेभे ॥ ८ ॥ २-२. नास्तिवकु. ३. नास्ति का कु. ७ "भुवनी कु. ८. विभागेन अ कु. ५. साकलाव १०. अनुदा ९. प्रवास कु. १२१२. वयापारेण कु. १३. रात्री° क्रु १४-१४. शर्मा भूतोदक आडावा अस्माभिः ध्याताः वि +-+ "निधान रवि, निधानमा" के. 14-१६ युवान लोकोपरकं तम् वि