पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् २६१ सू १४, मे ७ ] मनुष्योपभोग्यैरन्नरसैस्त्रिभिरप्युपेतम् । शर्म गृहनामैतत् ( तु. निघ ३,४ ) 1 गृहम् वहतम् प्रापयतं दत्तम् । शुभः पती॥ उदकस्य' स्वामिनी ! अथवा शंयोरिति सुखेच्छोपादानादिष्यमा प्रास्य याचितन्य- त्वात् शं च दत्तमित्यर्थः, न गृहम् । श्रोमानमित्यपि तेस्तृतिकर्मण अपने पानी था। : नियास्वित्यपि त्रयाणां धातूनों समूहः । भवनपालनगोरन्यतस्त् देवपितृमनुष्योपभोग्यमनरस- समूह सुखं च दत्तमित्यर्थः । अथवा निघात्विति शर्मण एवं विशेषणम् नार्थान्तरप्रति- निर्देश: 1 धातुशब्देन तु शीतोष्णदर्घकासाप उस्यन्ते । त्रिषु कालेषु भवै निधातु शर्म । कालत्रयेऽपि सुखं दन्तमित्यर्म ॥ ६ ॥ बेट० अस्मभ्यम् अश्विनी! दिवि भवानि भेषजानि दत्तम् । त्रि. पार्थिवानि त्रि च आन्तरिक्षाणि । यो बाईस्परमभ्ययज्जगत. रक्षकं सुखं हुतत् निगुणमई उदकपती! सुनषे इमदीयाय भावहतम् ॥ ६ ॥ मुद्गल० हे अश्विना! आदेवनी ! न. असाभ्यम् दिव्यानि धुलोकवर्तीनि भेषशा औषधान निदृत्तम् । तथा पार्थिवानि पृथिव्यामुत्पन्नान्यौषधानि निः दत्तम् । अद्भप र अन्तरिक्षसकाशादपि औषधानि नि त्वम् | योः एतनामकस्य बृहस्पतिवस्य सम्बन्धिम् ओमानम् सुखविशेष ममकाय सूनवे भद्दीयाय पुजाय दूतम् । हे झुभपती! शोभनस्यौषधजातस्य पालकौ ! युवाम् निघा वातपित्तले मधाबुनय शमनविषयम् शर्म सुखम् नहतम् आपतम् ॥ ६ ॥ इति प्रथमा तृतीयाध्याये चतुर्थी वर्गः ॥ त्रिनो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ वि॒धातु॑पृथि॒वीम॑शायतम् । ति॒स्रो ना॑सत्या र॒थ्या परा॒वत॑ आ॒त्मेव॒ वात॒ः स्वस॑राणि गच्छतम् ॥ ७ ॥ निः । न. १ अ॒शू॒ना । य॒जता । दि॒वेऽदि॑िने । परि॑ नि॒ऽधातु॑ । पृथि॒म्। अ॒शायतम् । ति॒िस्रः। न॒स॒त्या । र॒थ्या॑ा । प॒रा॒ऽव॑ते॑ । आत्माऽई | वार्तः । स्वस॑राणि ॥ गच्छतुम् ॥ ७ ॥ 1 स्कन्द नहुन अस्मान् है अश्विनौ ! यजता नेइमामन्त्रितम्, अननुदाचलात् । प्रत्यक्षवाचार्य मन्त्र । अतः यतच्छदावभ्याइस्यैकवाक्यता मेया । यो यजता यष्टव्य यागाह दिवेदिवे अन्यहनि तौ परि त्रिषाद पृथिवीम् त्रिधात्विात पृथिवीसामाना- धिकरण्यात व्यत्ययेने नपुंसकता । पृथिवीशब्देनापि समस्तभूमण्डलवचनेनैकदेशोऽत्र सध्यते । विभिरपि रसैरुपेवां निवासभूमिम् । परि अज्ञायतम् "लमोरिदं पयन्तस्य छान्दु रूपम् । १. 'रय पती कु. २. 'मिति अ कु. ३. सम्पादन भ. ४. भोम्यान्यनररस कु. ५. भाव कु. ६-६. नास्ति वि↑ "ट्र्याकु. +-+ नास्ति कु. 5-5 वर्त्त त चियाच यहवम् विल्र्प, मदीयायावरतम् जिम ७-७, नास्ति मैं ↑या मूको. ८०८ नास्ति रवि ९. अनुदा रवि. १०. नारित रवि. ११-१1.रूपम्हाकु