पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ मे १६] प्रथमं मण्डलम् २२१ स्कन्द० अग्रेतिहासः– 'हिरण्यस्तूपो यागावामि विहृत्य रक्षोभयाद् दूरं गत्वा गतेषु रक्षस्सु प्रत्यागतः कृतापराधत्वाभिप्रायैणातिमाह - इमाम् हे अने! शरर्पणम् शू हिंसायाम् । क्षात्मनो हिंसाम् । मोमृपः ग्रुप तितिक्षायाम् इति स्वार्थिको णिच् छोडये छुड् | मीनृपः क्षमस्त्र | नः अस्माकम् । कतमा । उच्यते । इमम् अव्वानम् यम् अगाम त्वां विहृत्यानेष्ट्वा रक्षोभयाद् गताः स्मः दूरानू दूरम् । किं कारणम् | उच्यते । यस्मात् आपिः शातिः स्वम् । कीदृशः । पिता पितृ- स्थानीयः | प्रगतिः प्रकृष्टमतिः अनुमहपरः । केपाम् । सोम्यानाम् सोमसम्पादिनां सर्वयजमाना- नाम् । कित भूमिः असि लोकजयेऽपि अमितासि । पिलोकेशहितयतिरित्यर्थः । तमो- पघातद्वारेण च दर्शनकम्मनुष्याणाम् । अथवैवमन्यथाऽल्या ऋचोऽयोजना - इमां हे अने! शरणि संसारमाप्तिलक्षणां हिंसां मीगृयो नः । मृजेरिदं नकारस्य पकारं कृत्वा छान्द रूपम् न मृपे. 1 माईय अपनयास्माकं संसाराध्यानमिमं यमगाम प्राप्ताः स्मः । दूराव सृष्टेः प्रकृति । कि कारणम् । यस्मात् त्वम् आापिः पिता प्रमतिः सोम्यानां यस्माच भूमिरसि । भ्राम्यते- पर्यन्तस्येवं रूपम् । भ्रमयितासि आन्तेः कर्तासि ऋषिकृत् दर्शनकृद सम्यग्ज्ञानकरच मनुष्याणाम् । एतदुक्तं भवति आन्तः सम्यग्ज्ञानस्य च श्वं कर्ता । सदायत्तौ च संसार- प्राप्तिमोक्षौ । त्वं च पितृपद सर्वेयजमानानामनुप्रहपर अतोऽस्मान् सम्यग्ज्ञानोत्पादनेन मोचयास्मात् संसारादिति ॥ १६ ॥ · चेङ्कट० अरण्ये तपोऽर्थं गतोऽभिमाशास्-इमाम अने। पोज हिंसां यमा सहामड़े तथा फलप्रदानेन अस्मान् कुरु | त्या इमम् अभ्वानम् च यम् वयं त्वां दुकामाः दुरात् अमाम 1 ज्ञातिः पालयिता प्रमतिः च सोमाणां भ्रमणशील स्वमन्धकारापनयनात् मनुष्याणां दर्शनकृत् ॥ १६ ॥ १- १. अनायीतिहास । हिरण्यतूपो यागायाप्ति विहत्यानिष्ट्या रक्षोमयाद्दूर जगान । तेषु गतेषु प्रत्या- दत्य कृतापराषत्वामेायेगाशिनासु हिंसायाम्। 'आयनि- (१) (पा ३,३,११२) गुण प तितिक्षायाम् (१) । छन्द्रले लुङ् लोडि चुरादित्वात् णिचण (३,१४८ ) इति चङ् । 'भडि' (पा ६६१, ११) ते द्वे । लोपोडभ्यामस्य ( ७, ४, ५८ ) इत्याने वर्तमाने 'सूनामित्' (पा ७,४, ७६) इति इति च 'सन्यतः ' (पा ७,४,७९) इशी इकारीमूतः । 'सन्नलघुनि" (मा ७,४,९३) इति। दांगे लमो.' ( पा ७,४,९४) इति दीर्घ 'बहुले छन्दस्यमायोगेऽपि (पा ६,४,७५) इत्यदभाव (१) । हे अमे सारमन इमा हिंसा क्षमस्व व्यकम् । यद् वय वा वित्यानिष्ट्वा रक्षोमयादिममत्वन्तं दूरमार्ग यमगाम तदसाइप्र स्वर्द्धिमा मुफ्त। यसाल ज्ञानिः पितृानीय ग्रडमनिरनुपरथ सोनसम्पादिना सर्वपजसानानाम् । 'युग १९ (ष्टिविस) इशी जाती । 'सोहीने म.' (१] ४,४,१३७) ने सोन्य 1 तसाइमषः (ई) 'इन्दसि मुर् लहू लिड.' (पा ३,४,६ ) इतेि लङ् कोटि । यद्गन्तं सा दिला। णिधिसुस्पः कति ( पा ३,९,४८ ) । पुषादि (?) 1 फिश भूमिः अपिता अनि शिपिठोकेषु ऋषिः दर्शने | मोह कृत्यनुष्याणाम् ॥ असु चलने । अथवा मुत्यय । है अजै हमा समापन दॊषय अपनय ॥ दूरात् सृम्पादिमय समाराध्वान गया ह.1 यत्पल बन्यु- पितृकार्यका अनुमान स दर्शनकृद सम्यग्ज्ञानकर असता अनायेा आप मोइकरः । तासामूपिकृत् [भत्र इत्यर्थः । शुभं भवति ॥ आनेः सम्यग्ज्ञानस्य प त्वं कर्ता । खरायची समारमोक्षो । चन् अतोऽसान् सम्यग्ज्ञानोसादनेन मात्रय असव समारा समूजू वि चुरादिणिज्वा लुहिं । भूमि. सणि वि क्ष कु. २ दानाना वि लपे. ३. यू साम्य,