पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० ऋऋग्वेद सभाष्ये [ अ १, अ २, व ३४. स्कन्द० वम् हे अग्ने | प्रयत्तदक्षिणम् प्रियच्छतितार्थ | दत्तदक्षिणम् । अथवा यमु बन्धने । प्रवद् दक्षिणम् । सन्ततदक्षिणादानमित्यर्थ | नरम् मनुष्यम् वमेव स्थूतम् धर्म कवचम् ॥ यथा कवचम नुस्यूतं हृदयेऽवबद्ध योद्वारंपरिपाति तद्वत् परि पासि पालयसि विश्वत सर्वत | स्वादुक्षश ‘सद्म’ (निघ २,७) इति थलनाम | स्वाइन |य भसतौ निवासे च स्योनकृत, सुखस्य कर्ता | कस्य । सामर्थ्यादतिथे । अतिभि स्वास भोजयति सुखाय च शय्याया शाययतीत्यर्थं । यञ्च जीवयात्रभ् यजते जीवो जन्तु, तेन यो याग स जीवयाग । यज्ञियपशुलक्षणेन जन्तुना यथेष्ट भवति तथा य यजत इत्यर्थ | रा उपमा दिव 'उपमें' (निघ २,१६) इति अन्तिकनाम । वात्स्यात् बाच्छान्यम् । प्रध्यसैकवचनस्यायमाकार । अन्तिकस्य सन्निकृष्टो दिव | समसात् स्वर्ग प्राप्नोतीत्यरं । अथवा दिव इनर्गस्योपमा उपमान स भवति । सबै प्राणिमिष्टाहारसन्तुष्टै स्वगौऽयमिति स्तूयत इत्यर्थ १ ॥ १५ ॥ ² घेङ्कट लम् | दरिदेभ्य % प्रदत्तधनं मनुष्य कञ्चमिव ठरसि बद्धमिपुभ्य सर्वेभ्यो दुरितेभ्य परिरउसिः। स्याद्वकः स गृहे दरिद्राणां सुखकृत, शीगनामरुप्रदानाद् यज्ञ करोति, स स्वर्गरण उपमा अम्तिके बर्तते ॥ १५ ॥ मुद्द्रल० दे अग्ने ! त्वम् प्रयतदक्षिणम् येन यजमानेन यो दक्षिणा दत्ता तादृशम् नरम् पुरुष यजमान विश्वपरिसिम्यक्पाल | स्थूतम् निश्छिदत्वेन सुमि सम्यक् निष्पादितम् वने॑व थथा कवच युद्धे पाल्यवि तवत् । स्वादुमा स्वासती निवासभू स्यगृहे स्यॊनकृत् अतिथीन सुखकारी य यजमान जीवयाजम् जीवयज्ञनसहित यज्ञम् यजतॆ धनुतिष्ठति । स यजमान दिव स्वर्गस्य उपमा दृष्टान्तो भवति । यथा स्वर्गोऽनुष्ठात् सुखयति तथा स्वमपि ऋऋत्विगादीनित्यर्थ ॥ १५ ॥ इति प्रथमाष्टके द्वितीयाध्याये चतुस्लिो वर्ग ॥ इ॒माम॑ग्ने॑ श॒राणि॑ मी॑मृ॒षो न इ॒न॒मध्वा॑नि॒ यमगा॑म दुरात् । आ॒पिः पि॒ता प्रम॑तिः स॒ोम्यानां॒ां भृभि॑रस्यृप॒कृ॒न्मत्यो॑नाम् ॥ १६ ॥ इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒य॒ । न॒ ॥ इ॒मम् । अध्वा॑नम् । यम् । अर्गाग १ दुरात् । आपि । पि॒ता । प्रम॑ति । सो॑सो॒म्याना॑म् । भृर्म॑ । अ॒सि॒ | ऋ॒पि॒ऽकृत् । मयनाम् ॥ १६ ॥ 1 ११ यमुने या 'ग' इति कहने । हे अस्वं दसदक्षिण प्रवद्ध दक्षितशत मनुष्यै सबै परिवान्यनियमानुस्तदीपाति यथा तो ए (पा ६,४,१९) इनि कसं च । रिकत्र 'क्षम पाय शयने । यो येन तिथे दिन अतिकर पायो माघसनियान्तु इन देवदर्श भोप गुराहण्याशाप जी जन्तु ि देव 'मनमोरमारा सारख्यार्थी हु । अस् एवं भानादिवसासोमानभून हि कु ↑मस्मुिको ४९भ्या गृहे। १ वि १०० ५ माहियर मे. ६. सवा भूपो,