पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डलम् २१९ तू ११, मं १४ ] त्वम् । अग्ने॒ । उ॒रु॒ऽशंसा॑य | वा॒छ । स्पा॒ाह॑म् । यत् । रेक्र्णः । पर॒मम् । व॒नोपि॑ । तत् । आ॒नस्य॑।चि॒त् ।प्रऽम॑तः। उ॒च्य॒ते॒ । पि॒ता म | पाक॑म् ॥ शास्सै । न । दिश॑ः । वि॒दुःऽत॑रः ॥१४॥ स्कन्द० लम् है भन्ने उहशंसाय शंसु स्तुतौ । बहुस्तुतये । कस्मै | वाघते 'वाघतः' ( निघ ३,१८ ) इति ऋविनाम | सामर्थ्याश्चात्रान्तर्णीतमत्वर्धः यजमाने वर्तते । ऋत्विग्वते यजमानाय स्पार्हम् स्पृहणीयमयन्वोत्कृष्टम् यद् रेक्णः धनम् परमम् वनोपि तत् परममिति क्रियाविशेषणम्, न धनविशेषणम्, स्पार्हमित्यनेन पोनरक्त्यसद्वात् । धनोपीति वनिर्दानार्थ: । 'वंखा नो वार्या पुरु' (ऋ८,२३,७ ) इति यथा सुदु ददासि तदित्यर्थः । आध्रस्य चिद 'काम आध्यादेरिदः' ( तू. या १२, १४) । चिच्छन्दोऽष्य | दरिद्रस्यापि यष्टुं समर्थस्य प्रमतिः उच्यसे प्रकृष्टमतिरनुग्रहपर उच्यसे कथ्यसे त्वं जतैः । कीरश- 1 पिता पितृसदृशः | पाकम् शास्सि पाकः अविषप्रज्ञः परिषकध्यप्रशस्वात् । तमपि प्रकर्पेणानुशास्सि। प्रज्ञामस्य जनयसीत्यर्थ । प्रदिशः च प्रकर्षेणानु शारिस | दिक्छन्दैनाव त्रिवासिभूतानि ट्रमन्ते । सर्वभूतान्यनुशास्सीत्यर्थः । विदुष्टरः विद्वत्तर ॥ १४ ॥ चेङ्कट त्वम् अमे] बहुस्तुतये यजमानाय स्पृहणीयम् यत् धनम् उत्तमम् तत् प्रयच्छसि तथा दानाघारमूतस्य दरिद्रस्य प्रमतिः पिता उच्यते । प्रशास्सि च विद्वत्तस्त्वं पातव्यमशमशम् श्र दिशः चतस्रो दिशः ॥ १४ ॥ मुगल हे अने। खम् उरुशंसाय बहुभिः स्तोतव्याय वाघते ऋत्विजे सदुपकारार्थम् स्पार्हम् दणीयम् परमम् उत्तमम् यत्, रेक्णः धनमस्ति तत् धनम् बनोषि मनुष्टाता लभतामिति कामयसे । प्रथा त्वम् आधस्य चित् सर्वतो धारणीयस्य यजमानस्यापि प्रमतिः प्रकृष्टपुद्धियुक्तः गिता पालक इत्यभिज्ञे उच्चसे तथा विदुष्टरः अतिशयेनाभिशस्वम्, पावम् शिशुं तादृशं यजमानम् प्र शारिस प्रकर्षेणानुशिष्टं करोषि। तथा दिशः प्राच्यादिका प्र शास्त्रि । त्वदीयशासनाभावे अनुष्ठातॄणां विभ्रमः स्यात् ॥ १४ ॥ त्वम॑ने॒ प्रय॑तदक्षिण॒ न वच स्तं परि॑ पासि वि॒श्वत॑ः । स्वादुक्षद्मा यो ब्र॑स॒तौ स्यौ॑न॒कृज्जवया॒ज्ञं यज॑ते॒ सोप॒मा दि॒वः ॥ १५ ॥ त्वम् । अ॒ग्ने॒ । प्रय॑तऽदक्षिणम् । नर॑म् | वने॑ऽइव | स्युतम् । परि॑ पि॒ासि॒ ॥ वि॒श्वत॑ः । स्वा॒दु॒ऽक्षनः॑ । यः । सनी । स्योन॒ऽकृत् । जीव॒डया॒जम् | यज॑ते । स । उपमा | दिवः ॥ १५ ॥ १४. झंछ स्तुतौ रुझिं तुवि' इति बढ़ी। 'बाजत कारवः परत्याः' इति लिक्षु । वदति यजमाने- 53 नृष्ण र रेव इति धने परममिति क्रियाविशेषणम् । वन दाने 'वंस्खा जो चाय पुरु दनिबद। दे अभे बहुखताव थपमानाय सारणीय यदन सद् परमं ददासीको मुना' इति दरिदे जरिद्रस्थापिष्टमतिः अनुमदपर हृत्युच्य पिउमाश च पाक मांनुधारिस | परवा प्रगत धारिस मज्ञाम्। अरय जनयसरियर्थः प्रशिदानसभूता- न्य मनुशासि विश्वरः श्रि कु. २. नास्ति साम् ३० ४ि. उच्च साम्य सवि९ि ६. बचप साम्ब लपं. ५ व्यव