पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ ऋग्वेदे सभाग्ये [ म १, अ २, व ३५. मुद्गल हे अमे। त्वम् नः अस्मरसम्यन्धिनीम् इमाम् इदानीं सम्पादिताम् शरणम् हिंसां तो रूपाम् मौमृपः क्षमस्व तथा स्वदीयसेवाम् अग्निहोत्रादिरूपां परित्यज्य दूरान् दूरदेशम् यम् इमम् अडानम् अग्राम वयं गवनन्तः तमपि समस्येति शेषः । सोम्यानाम् सोमाहाणान् अनुष्ठा- नृणाम् मर्यानाम् त्वम् आप्यादिगुणयुक्त.' असि । आभि प्रापणीयः । पिता पालकः । शमतिः प्रटृष्टमननयुक्तः | सृमिः भ्रामकः कर्मनिर्वाहक इत्यर्थः । ऋषित् दर्शनकारी अनुजिघृक्षया प्रत्यक्षो सीत्यर्थः ॥ १६ ॥ मनु॒ष्वद॑ग्ने॒ अङ्गिर॒स्वद॑गिरो॑ ययाति॒वत्सद॑ने पूर्व॒वच्छ॒चे | अच्छ॑ य॒ह्या ब॑ा दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यदि॑ च प्रि॒यम् ॥ १७ ॥ मनुष्यत्। अ॒ग्ने॑ । अ॒द्भि॑िर॒स्वत् । अ॒द्भिः॥ यया॒ानि॒ऽवत् । सद॑ने । पूर्व॒ऽवत् । शु॒च॒ । अच्छ॑। या॒हि॒ । आ । यह॒ । दैव्य॑म् । जन॑म् ॥ आ ॥ स॒द॒य॒ । व॒र्हिषि॑ । यक्षि॑ । च॒ । प्रि॒यम् ॥ १७॥ स्कन्द्र० मनुष्यत् भनोरिव हे अने!, अरिस्थत् खझिरस इव हे अङ्गिरः!, ययातिबन् गयातेरिव, पूर्ववत् पूर्वामिषीणां नमामि सदते सुचे| दीप्त! अच्छ याहि अच्छाभेरयें। अमि गप्छ, अभिगम्य घ था वह दैव्यम् जनम् देवेषु भयं लोकम्, सर्वदेवजनमित्यर्थः । आাद्ध ए था सादम अस्मदीये वर्हिषि यक्षि च । कौशम् । प्रिनम् इष्टमात्मनो मत्वा ॥ १७ ॥ येङ्कट० अझिरसानेक! मन्यादीनामिव ममापि गृहेऽधुनाभिमुखम् याहि । आ वह च दैव्यम् अनम् ॥ "आ सादयघायज च प्रियम् देवगणम् ॥ ३७॥ मुगल० हे जुचे। शुद्धियुक्त! अङ्गिरः! अङ्गनशील! हविरादानाय | वनवन गमनशील!* आते! अच्छ वाभिमुस्येन सदने देवयन्ननदेशे यादि गच्छ । चत्वारो दृष्टान्ताः – मनुष्यत् गया मनुरनुष्शन देशे गच्छति॥ अङ्गिरस्वत् यथा चाहिरा गच्छति ययातिवत् यथा ययातिनम राजा गच्छति। पूर्ववत् अन्पे च पूर्वपुरुषाः वर्षा गच्छन्ति थया सन्चाइयो यज्ञे गच्छन्ति कद्वत् मस्ती दैव्यम् देवशासमूहरूपम् जनम् आ वह अस्मिद् कर्मण्यानय | भानीय च बर्हिषि आस्तीर्ण हुने आसाय वा देवान् उपवेशय उपवेश्य च त्रियम् अभीष्टं दविः यक्षिच देहि ॥ १७ ॥ ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृ॒धस्य॒ शक् वा यत्ते॑ चकमा विदा } उ॒त प्रणे॑ष्य॒भि चस्यो॑ अ॒स्मान्त्सं न॑ः सृज सुम॒त्या वाजवत्या ॥ १८ ॥ दे । शिवाय यश च इतर कम नाम अभी (ए) तुम ४,३,५८) १. ॰दिषु वुफ: यूक्रो. २-२. द्दे असे शुरै दीत यमदने गृहे अभिनव आउच देवलोक सर्वदेवान्या मनोनित अजयकर्तःम कु. fof ..साथ.१०४.५ मी. १. दि. ७. नास्ति मे ८ गया कि