पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं गुण्डलम् सू ३१, मुं. ४ ] त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पू॒रू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः । श्वा॒त्रेण॒ यत् पि॒त्रोर्मुच्य॑से॒ पर्या॑ त्वा॒ा पूर्वमन्य॒न्नाप॑र॒ पुन॑ः ॥ ४ ॥ त्वम् । आ॒ने॒ । मन॑वे । द्याम् । अ॒वाशयः । पुरू॒रव॑से । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः । स्वा॒त्रेण॑ ॥ यत् । पि॒त्रोः । सु॒भ्य॑से । परि॑ । आ । वा॒ । ने॑म् ॥ अ॒न॒य॒न् । आ । अप॑रम् । पुन॒रिति॑ ॥ ४ ॥ स्कन्द० अमेतिहासमाचक्षते' – 'स्वर्गकामो मनुरभिमधत पुरुरवाइचैट: साभ्यामतिः स्वर्गमद्- दादिति । 'चदेतद्दिद्दोग्यते । स्वम् दे आगे ! मनवे तृतीयार्थे चतुयेंषा मनुना राज्ञा याम् अवाशयः चश कान्तौ । धुलोकं कामिलवान् | मनुं राजाने दिवे कामयमान सत्यापणेन प्रयुकवान् इत्यर्थः । न च केवटेन मनुना कि यदि पुरुरवसे सुकृते इयमपि तृतीयायें एव चतुर्थी । पुरूरवसा च सुकृता शोभनानि कर्माणि कृपयवा | सुकृतरः शोभनकर्मकृत्तरः | श्वात्रेण सत् । अत्रापोतिहासमाचक्षते– 'तयोज्यकामाली नामाभिः प्रथमं मातरिश्वते आविरभवत् । तनो विवस्वते याविर्भूतः 1 मातरिश्वा विषस्वतः सकाशाद पृथिव्यामानवदिति । चक्ष्यति —'आ तो अम्'ि ( ऋ ६८,४ ) इति । तदेवेनाऽर्धचैनोच्यते श्वात्रेण यद् पिनोरिति । 'दवानमिति क्षिप्रनाम' (या ५, ३) ॥ वायोररयन्तक्षिप्रत्वात् इव मातरिश्वनि वर्तते । मातरिश्ववचन एव चा सामर्थ्यात् वामशब्दः । तेन यत् आ पिम्रोः सुच्यसे परि पितराबत्र द्यावापृथिव्यावभिप्रेते । सुव्यस दृति लक्ष्ये लट् । परिशब्द उपरिमाये धावाष्टथिच्योरुपयेथाः । यद्यपि ज्यालामाली मातरिश्वना पृथिव्या एव केवलाया उपमुख्यतन दिवः सयापि साहचर्याइन्यतरसम्बन्धिनो विमोचनाय उभे प्रति व्यपदेशः आ त्वा पूर्वम्, अनयन्, आहत्र मर्यादस्याम् । पढ़िति व बच्छतेतच्छदोऽध्याहृते॑भ्यः । ततः प्रभृति मर्यादया वॉ पूर्वमाइवनीयारमना भोवन्तः के सामर्थ्याद् यजमानाः । आ अपरम् मर्याद्रयैव सपर गाईपत्यात्मना । पुनःशब्दरत्वङ्गीकृतवीप्सार्थी ब्रटन्यः पुनःपुनरवत्र कर्मणी- यर्थः । यदा हि स्वतः सकाशाव मावरिवा पृथिव्यामानयत् ततः प्रभृति त्वां यजमानाः कर्मसु त्रेधा व्यमवद्भिवि समस्त्रार्थः ॥ ३ ॥ । 1 १. अत्रानीतिहामः दि. २-२, एतदिदोच्यते । दे असे एवं मनुका राक्षायां दुलोकं कामिवान् मर्नु राजानं दिवं काययमान सत्प्रापणेन प्रयुक्तरान् । नश कान्ती हेतुमति च (३,१,२६) प्रतिपिच् पुरुरवसा व सुकृता शोमनकर्माणि नृतवता शोमनकर्मकृत्तरः केटाः खात्रेग । अत्रापीतिहासः—यो ज्यागमाचशिः प्रथमं मानरिने विवसत्रे च आविर्भूतः तम् विभकु. ३-३. खात्रेणेत्यर्धन । यत्रापि 'शिमं मक्षु दषु शायम्' इति शिवार्थताव माताराने ते वस्य भायोः अत्यन्ताक्षेप्रस्वाद एव खः तेन पर यदा पोर्मुच्यमे परिसित धावापृथिव्योलडिरूद् परि आमुच्ययाः । यद्यपि ज्वालामालासिः मातरिश्वना केवलं पृथिया एवोपरि अमुच्यन, न दिवः, तथापि साहचर्यावुभे पृथिव्यां मुनाद उनः मभूति मर्यादा पूर्वमहामना निहिउपनाः राजमानाः | या पानापुनःपुनस्सार कर्मणि । पुतीकृतवार्थः । भयका सयौदार्यः दि कु. ४. अणि साम्य, नास्ति वि क्ष कु. ५. समधिः वि का कु.