पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्येदे सभाप्ये [ अ १, अर, व ३१. स्ऋन्द्० 'अप्रैतिहासमाचञ्चते - "सर्वम् इदम् अन्ध तम आसीत् । अथ मातरिश्वा आकाश सूक्ष्ममप्तिमपञ्यत् । तम् अमनाङ् | अथर्वा च पिः तत् पराराशे भरद्वाजच वक्ष्यति 'मथायदा वितो मातरिश्वा' ( मा १,७१, ४ ) 'त्वामभे पुनरादधि' ( ऋ ६,१६,१३) इति । वन मध्यमाने ज्यालामाली नामान्निरजायत । स प्रथम मातरिश्वने आविरभवम् । मय विवस्वते"। "तदेवदहोच्यते । त्वम् हे अमे प्रथम अभिम. मातरिश्वने मातरिश्वा वायु आविर्भव र्ये लोट् । थाविरभव प्रकाशीभूत इत्यर्थ । सुक्या शोभन कर्मसुतु तच्छा सुऋतूया | तृतीयैकवचनस्याऽऽजादेश । शोभनयागादिकर्मेच्छयेत्यर्थे । मातरिश्वने चाविर्भूय अनन्तरम् विनम्यते आविरभवः । किया अरेजेताम् 'भ्यसते बेनत इति भयपनयो’ (या ३,२१)। अविभीताम् भयाद् वा अक्रम्पेताम् । रोदसीवादियौ होतृवूयें टृयो शूर्य । होता यूर्यदचेति छोतृवूर्य, तरिमन् | होतृचूर्ये । होतरि वृते स्वयि[ । यदा स्व होता वृतो वैदिमध्यस्थोऽद्दीप्यथा तदा अयमतिदीप्तोऽप्यावा दहेदियेव यानाभिव्यावध्यविभीता भयाद्वा अकम्पेठाम् ॥ किं पुनरन्ष इत्यर्थ । अमध्नो भारम् अनैतिहासनाचक्षते – ‘दया कि स्वयमेव स्वानि स्वामि हर्बोप्यूठवाऽभञ्ज्ञयन् | तेया केचिद् घोड़ नाशक्नुवन् । एकैकाढुतिस्तैोत्य भाराइतिरिच्यते। काश्चितु शक्नुवतोऽध्यसुरा अभ्यद्रवन् । ते सर्वेऽग्निमन्– हव्य जो बहेति । स तल्लीलायमानोऽबहूत्' । रुद्रेतद्दिोग्यते— असनोभरमिति | सविहिंसार्थ । सघतिहिंसायाम् इसि । इह तु भारस्य हिसाकमंताऽसम्भवात् साधे शक्नोत्पर्ये । सहेर्वा शनोत्यस्य इर रूपम्, न मधे । शक्नोवेश्च नित्यकर्मभूतथास्यन्त्ररानुपतत्वाद् भारमिति श्रुतेर्वामिवि यात्र्यक्षेत्र । लाहुतिभार जोहृमशनोरित्यर्प । चैन चाऽऽहुतिभारेण अयज । मह महतो देवान् । हे वसो प्रशस्य ! धनयन्| था ॥ ३ ॥ 1 २०८ 1 येङ्कट० त्वम् अग्ने ! पुराण वायवे श्रावि * अभव, शोभनकर्मेच्या विवस्वते | यहा' तस्मै मात रिया लामाहार । स्वयि होतार देवैर्वृते मद्दान्त व दृट्वा यात्रावृथियौ झकम्प्रेताम् ॥ स्व देवाना ह॒विचंद्रनभार सोदवान् अयन च महतस्वाद वासयित ॥ ३ ॥ मुद्गल० हे आते ! त्वम्, मातरिश्वने प्रथम मुख्यो भूत्वा थसे अनिर्वायुरादित्य इति खारपेय सर्व मुख्यत्वावगमात् । तादृशस्त्वम् मुकतूया शोभनकर्मेन्छया विवस्बते परिचरते यजमामाद आविर्भव प्रकटो भव | तब सामध्ये दृष्ट्वा दोदसी द्यावापृथियौ अरेजेताम् अकन्येताम् ॥ हातृयूयं होतृवरणयुक्तं कर्मणि भारम् भरणम् असनो उदवानसि। हे दो निवास मह पूज्यान् देवान् अयज इष्टवानसि ॥ ३ ॥ १-१ अवतिहास -- 'सर्वैमन्धं वम मासीत् । अथ मातरिश्वा सूक्ष्ममममपश्यन् अमवा च ऋषि १ पराशरो भरद्वाज इति-'परी', 'वामप्र पुगत्याभ्याम् वि स कु +8 साथ आरभ लिहिौद्या ↑ विधे साम्य मारिने च २-२ तरिदोषयने – हे अने। यम् स्यच् । ‘द्दल ’ (१) ( पा ६ ४,२ ) इति दी। टायें आ तूया शोमयागादिया अविम्याऽनन्तरं विषलते च ॥ "हेजू मोनोरा मदाश अकः पताम्य होतृ हो एडवि । व्यन्त सं होशत्रूडो मे ईमध्यस्थोऽदीप्यथा तशोदसी भार अम्माम्बाई दो दिन मैन, भवन्तु म/रेवशायौ वा ॥ किं पुनरन्थे । चिनिदान सिकुन् कि को+of 1 ३ प्रथम ए ● मारिने भवि ५ मरममा ह ९.१ मावि वि मे.