पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[[[२०] ऋग्वेदे सभाष्ये [ अ १, ५ व ३ बेङ्कट० त्वम् अङ्गे! कथम' मनुरभ्युदयेन युक्त स्यादिति तस्मै स्वर्गमकामया। यथा पुरुरव च* स्व शोभनकर्मण कर्ते सुतम | क्षिप्र यदा अरण्योस्त्वम् पार मुच्यसे तदानीम पूर्वम् अनयन पुन अपवृकर्मणि अपरम् च कुर्वत - अयम् ते याविर्हेलिय 6 ( ऋ २,१९, १० ) इति ॥ ४ ॥ मुहल० हे अग्ने। त्वम् गनवे मनोरनुग्रहार्थम् द्याम् युलोकम् अवाशय शब्दितवानसि पुण्यक साध्यो धुलोक इदि प्रकटितवानसि सुकृते तव परिचरण कुर्वते पुरूवसे ‘पुतन्नामकस्य राज्ञोऽनु प्रदार्थम् सत्तर छातिशयेन शोमनकारी अभू । यतु यदा पिनो अरण्यो खानेण चित्रमयने परि मुच्यस परितो मुक्तो भवति । उत्पद्यसे इत्यर्थ । तदानीम् त्वा करण्योपच पूर्वग्, बेद्रे पूर्वदेशम् आ अनयन आइयनीयत्वेन स्थापितबन्त । पुन पश्चात् अपरम् पश्चिन देशम् आ अनयन् । गाईंपत्यरूपेण धारितवन्त इत्यर्थ ॥ ४ ॥ लम॑ने॑ वृष॒भः पृ॑ष्टि॒वर्ध॑न॒ उप॑त॒स्रुचे भनसि॒ अ॒ाय्यः॑ । य आहु॑ति॒ परि॒ वेद॒ा चप॑कृति॒मेका॑यु॒रग्ने॒ विश॑ आ॒निना॑ससि ॥ ५ ॥ त्यम् । आ॒ने॒ । जु॒ष॒भ । पु॒ष्टि॒ऽनचैन । उच॑तऽस्रुचे । भसि॒ | श्र॒ाय्य॑ । य । आऽनृ॑तिम् ॥ परि॑ । दे॑ । वषैर्ऽकृतिम् । एक॑ऽआयु । अ । निशे । आ॒ऽनना॑स॒सि ॥ ५ ॥ रुकन्दृ॰ 'त्वम् हे अग्ने] उपभ कामाना वर्पिता दातेरयर्थं । ह॒विर्नयनद्वारेण वा सृष्टेत्व कर्ता। वर्धा उद्यतनुचे भवसि यागार्थं नित्यमुतागू सुम् । श्राव्य षष्टार्थे चान चतुर्थी | यदु कामाना वृष्टेवाँ चपिता पुष्टश्च वर्धयिता भवसीत्यर्थ । श्राणीय सरयन्तोत्कृष्टगुण । कीदृश अद्यत । उच्यते—य आहुतिम् दानम् चयटकार च परि गद्॥ कर्मविधित इत्यर्थं एवायु इत्यादि अनेविदास वैशेयकानु र्य-धर्वलोकादृग्निम्माहत्याघत्त । च। ततोऽन्येपामिति' । तदेव दुच्यते-एक अप्रै प्रथम देवविधा आविश देव प्रघममाहर्ता यस्येत्येकात ससि पयंचर इत्यर्थं ॥ ५ ॥ रेङ्कट० लम् ॥ कामाना पिता पुष्टेयैर्घक ॥ यजमानाय भवखि श्रवणीय । य॥ अनि स्वा का पटकारसरित लभते मनुष्येभ्य इति परोक्षस स्वम अविच्विापुरमृत अत्र स्थित्वा मनुष्यान् परिचरसिया बहुना प्रकाश गमनत्व परिवासीति ॥ ५ ॥ ए 21 कुपोषण ५ १ अभय ए वधमवादलिप विएप ३ मास्ति साथ ft vq ७ यत्र पुन २ माग गरि ८८ नास्तिवि वि प ४ नास्ति 4 ५ यमुलरि दीना वाघ या निये व मुधनपति तस्य पुदिना ९९ ईयदा बाडाना वरि रीय वन जानारियोपत्र सुरेश itiet १२ गावित सा तिहास ि १० का साथ ि 11 मन्दिरको ♥ सामा ! 99 Irabice १४ युन्सपे 24. F