पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २९, मं १ ] अंथमं मण्डलम् १८ हरिश्चन्द्र ! अधिवणफलकोरुपरि वेङ्कट० 'चर्माधिपदणीयं वा सोमं वाऽन्त्या प्रशंसति' (तु वृदे ३,१०१ ) इत्युकम् । 'प्रजापतेर्हरिश्चन्द्र- स्यात्या नर्मशता वा (ऋञ २,१,२८ ) इति कात्यायनः अवशिष्टम् सोनम् मर । सुतं च सोमं दशापवित्रे आ सृज रुपरि गोः त्वचि इति ॥ ९ ॥ तवर्थम् नि धेहि अधिषवणफलकपो- मुगल० है कलिविशेष! हरिक्षेन्द्रदेवतापक्षे हे हरिश्चन्तु ! इति । चम्बोः सोमस्य भक्षत्वसम्पात्रकयोः अधिषवणफलकयोः शिष्टम् अभिषवराहिल्येन कदशिष्टम् सोमम् उतभर शकटस्पोपरि घर सोमम् अभिषुतम् सोमम् पवित्रे दशापवित्रे आ सृज आानीय प्रक्षिप प्रक्षेपे सत्पवशिष्टं सोमम् गोः लचि आनदुई वर्मणि अभि नि धेदि अध्यारोप्य स्थापय ॥ ९ ॥ इति प्रथमाष्टके द्वितीयाध्याये षड्विंशो वर्गः ॥ ' [२९ ] यच्च॒द्धे स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ । आ तू न॑ इन्द्र शँसय॒ गोष्यश्वे॑षु॒ शु॒श्रिषु॑ स॒हस्र॑षु तुवीमघ ॥ १ ॥ यत् । चि॒त् । हि । स॒स्य॒ । सो॑म॒ऽप॒ाः । अस्ताव । स्मरि॑ | आ | तु | नृः । इ॒न्द्व | शंसय॒ । गोषु॑ । अस्ने॑षु॒ । शु॒भ्रषु॑ । स॒इने॑षु॒ । त॒वि॒ऽम॒ध ॥ १ ॥ स्कन्द० ★ विश्वे देवा ऊचुः | इन्द्रो मे देवानामोजिष्टो बलिष्ठः सद्दिष्टः सत्तमः पारयिष्णुतमस्तन्नू स्तुहाय लोहाध्याम इति । स इन्द्रं झुटान ऐवा ७,१६ )। 'ऐन्द्रं यचिद्धि सत्येत्युत्तरं चावि- नामृचात्' (वृदे ३,१०२) । 'आश्विनावस्वावल्या' (ऋ १,३०, १७-१९) इत्येतस्मात् । यत इति सुख' (पा ७, १, ३९ ) इति पन्नम्या लुफ् । चित् हि इति पदपूरणे यस्माते सत्य! सोमपाः | सोमानां पात . ! अन्नाशस्ता इव ईपच्छंसनं स्तुतिराशस्तम्। अविद्यमानमाशस्तं नास्ता पत्स्तुतिवर्जिताः । अत्यन्तस्तुतिपरा भवन्त इत्यर्थः । इवशब्दस्तु 'अस्त्युपमानार्थस्य सम्प्रत्ययें प्रयोग.' ( व या ७, ३१ ) इति पदपूरण स्मसि भवामः । यस्मात्यन्तं स्तुम इत्यर्थः । यस्मादिवि धचनात् तस्माविध्यध्याहार्यम् । तस्मात् आन- शंसय तु इति पदपूरणः क्षिप्रार्थे वा क्षिप्रम स्मानाशंसय प्रार्थयमानान् प्रार्थितसम्पादनेन प्रयुङ्क्ष्व | देहीत्यर्थः । हे इन्द्र! | किम् उच्यते ॥ गोषु अखेषु द्वितीयायेंत्र सर्वत्र सप्तमी । गाः अश्वांश्च । कीदृशान् । शुभिषु शुक्रिणः शोभावतः शोभनान् इत्यये कियतः राहस्रेषु सदससङ्ख्याकान् हे तृवीमय ! दुधन ॥१॥ ११. नास्ति चि. २. वानन्तरामन्द्र खुनवानिति तं किं मधु. ३-२० इति दाम्या- मिन्द्रं या पेद्रं यदि सत्याने उधरं पाश्विनं वनम् । यदि 'हु सुनुक्क् । बलात् चे न्द्र!; अविसंवादिन् । सोमाना पातः द्रव अत्यन्तस्तुतिशय भवाईपद आहू । ईपतुतिपरा आग्रस्ता. अति मानैत्रास्त्रायः अनादास्ताः । इव । अस मुवि । मस् । 'पदन्यो मर्मि' (पा७,१,४६) । 'गोरोपः (६,०४, २३ चपो सुक् च इति एपसि । यस्मादाय तुम तसाद मिसानःशय मानानान् प्रार्थिनसम्पादनेन प्रयुव तपेदि गाः मझान् शोमावतः सद संख्या केन्द्र तु. प्रैि शसि सप् | 'वंदे.'शी रौ समन् भनम् वि क्ष कु.