पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ ऋग्वेद सभाध्ये İnti १ अ २७. वेडट० यत् सत्य सोमस्य पात | वयम् आशंसारहिता रिता इव भयाम, रुठ अस्मान् बहुधन ! दरिद्रः शिमम् आ शंसय गवादिषु त्वया दत्तेषु शुक्रिणशोभायु इति । यहा स्तुतिरहितानाशसय गवादिप्रदानेनेति ॥ १ ॥ मुद्रल० 'यचिद्धि' इति सतर्थ पर्छ सूकम् । शुम शेप ऋषिः पक्कि छन्दः । इन्द्रो देवता ॥ विश्वेभिर्देवेभिः प्रेरित सुनशेप एतदादिकाभिविंशतिसंख्याकाभिः ऋभिरिन् सुष्टाव हे सोमपः ! सोमस्य पातः! सत्य | सत्यवादिन् ! इन्द्र! शचिद्धि यद्यपि चयम् अनाशस्ता इन स्मसि अप्रशस्ता हुव भवामः । तथापि जुनीमघ हे बहुध ! इन्द्र ! श्वं तु गोषु अश्वेषु शत्रिषु शोभनेषु सदस्रेषु सहस्रसंख्याकेषु च चिमिसभूतेषु व क्षिप्रम् नः शस्मान् आ शंसय प्रशस्वानु कुरु ॥ १ ॥ शिप्रिन्नाजानां पते॒ शची॑व॒स्तव॑ द॒सना॑ । आ तू न॑ इन्द्र शंसय॒ गोवश्वे॑षु॒ शु॒भ्रषु॑ स॒हस्र॑षु तुवीमघ ॥ २ ॥ शिमि॑न् । य॒जा॒न॒म् । फ्ते॒ । शची॑न । तव॑ । द॑सना॑ । आ | तु । नः॒ः। इ॒न्द्र॒ ऽ शँस॒य॒ । गोषु॑ । अने॑षु॒ । शु॒भ्रषु॒॑ । स॒हत्ने॑षु॒ 1 तुनि॒ऽसुध॒ ॥ २ ॥ स्कन्द० शिप्रै छन् नासिके था। 'तद्वन् ! ९४, १९ ) इति प्रयोगदर्शनात् शिमाशब्द अथवा 'शिप्राः शीर्षसु चिवता हिरण्ययी (ॠ५ शिरस्त्राणवचन। तद्न ! बाजानाम् पते ! बलाना मछानां या स्वामिन् ! शचीव | कर्मवन् ! मज्ञावन् ! वा तक दंसना 'देसि वर्शनदंसनयोः'। दर्शना का 1 खोलिङ्गनिर्देशाद् वाकू स्तुतिर्वा अस्मासु । यत एवम् अतो ग्रूमः । आ तू न इन्द्र इत्यायुक्तार्थम् ॥ २ ॥ येङ्कट० हनुमन् ! भन्नपते | प्रज्ञावन् ! सव विद्यते कल्याण कर्मेति ॥ २ ॥ मुद्गल० हे दाचीव ! शक्त्रिमन्| शिप्रिन् ! शोभनदनूयुक्त ! बाजानां पते! अधानां पालक! इन्द्रई डब दंसना कर्मविशेषोऽनुमइरूप सदावर्तते ॥ २ ॥ निप्पया मिथु॒दृषा॑ स॒स्तामयु॑ध्यमाने । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒श्रिप॑ स॒हस्रैषु तु॒वीमघ ॥ ३ ॥ नि ॥ श्वा॒ाप॒य॒ । मि॒थु॒ऽदृश ॥ स॒स्ताम् । अयु॑ष्यमाने॒ इति॑ । आ । छ। नः॒ः । ह॒न्दु । श॑स॒ष॒ ॥ गोप॑ ॥ अग्ने॑षु । धनु॑॑ । स॒हने॑षु॒ । तुवि॒ऽघा॒ ॥ ३ ॥ 1. सर्यविहिलविरवि४ि. पज्ञ वि. ५.०५. माहित दिमे'. ६-१. शिवा ध्वान् साइन्यारत का शिविदू। 'चित्राः सनिता दुनिया के शिप्रिन् धनागमजान वा बामिन् कर्मवन् प्रज्ञावन् वा तब दंसना दनि दर्शनदर्शनमेड प्वाइबाकू निर्वा युवशिम सामा.