पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शग्वेदे सभाध्ये [ अ १ अ २, व २६ , अस्मदर्यम्, अग्र हे स्वन्द्र प्रत्यक्षहतोऽय मन्त्र | | ऋष्याविति नामन्त्रणम् अत्र यच्छदमध्याहस्यैकवाक्यता नेपा ये ( निथ २, ३) इति महग्राम । महवी ता सेन वनवता ! वनस्पतिविकारभूते सप्वेभि महदि सोतृभि अभिषोतृमि सिह इन्द्राय मधुमन् स्वायुम् अन्नम् सुतम् व्यभिषुतम् ॥ ८ ॥ वेट० तौ न अय धनम्पनी महान्दो महन्दि सोतृभि प्रदभि सद इन्द्रार्थन् मधुमन् अन्ध सुनम् । परोपमा प्रत्यक्षापवथ मन्ना भवन्ति विपरीवा इति ॥ ८ ॥ मुगल अप अस्मिन् कर्माणि हे वनस्पना उल्लूडमुसहस्पता तो युवाम्म दर्शनाये सोवृति अभियासह ऋप्पो दर्शनीयौ मूत्वा इन्द्राय इन्द्रार्थम् मधुमत् माधुर्योपेत सोमव्यम् न स्वयम् मुतम् अमिपुतम् ॥ ८ ॥ उच्छ॒ष्टं च॒म्बर्मर॒ सोम॑ प॒निन॒ आ सृ॑ज | नि धे॑हि॒ गोरधि॑ त्वा॒चि ॥ ९ ॥ ( टत् । नि॒ष्टम् । च॒म्वो॑ । भू॒र॒ 1 सोम॑न् । प॒रिने॑ । आ । घृ॒प॒ । नि। धे॒हि॒ । गो । अधि॑ । व॒चि॥ ९॥ सन्द० 'प्रारम् िहरिश्चद चर्म वाया प्रशमति' (तु ऋ अनु १,२८ ) । *अधिपत्रण चर्म इसमृकं सूकारया प्रशस्रति । अधिपत्रणचमं देवतेत्यर्थ । केषितु 'कर्म वान्त्या प्रशसति' इति परन्ति ॥ हे च यान्यसानृचि कर्माणि ‘भर बसून निषेहि इति पापा स्तुति मन्यन्त | तद्द्वारण या भाग कर्मण प्रजापति हरिश्चन्द्रमित्येतत्तु मनापतरसान्यतरस्योगयो मागृत्रिम असम्भवाद् ग्रयोग यत् पर्येष्यम् । “अथेन द्रोणकरसमभ्ययाननाय 'उच्छिष्ट नम्वोर्भर्' इयेतश्चचा' ७,१६) इति प्रत्यक्षत्वा सोमप्रशमा समस्या कचो न्याय्यतर दृश्यत । तथा द्य उद्देवताकार आइ ——चर्माधिपत्रणाय वा सोम बाया प्रश्नसति' ( वृद ३,१०१ ) इति ॥ भरेत्याल्यावेन सम्बन्धवितस्य । सिटम् अनुपयुक्तम् चम्या द्विनचननिर्देशाद रिकन धसूरच्यत पञ्चम्यर्थ पटी पष्टीनिर्देशादा सकाशादिवि धाग्यशेष | दशकायान् अधिो सकाशाद् उत् भर उद्धर सामम् । आत्मन मध्य यत्रा उद्वित्यैप अवयवस्य स्थाने शिष्टमित्यवेत मध्यप्यते । चन्यो इवि, घम्यतेऽस्मिन् सोम इति चमूश्चमसम्, सप्तमोबद्रुवचनस्य स्थाने व्वययेनद् द्विवऽनम् । मरेत्त्वपि शुद्धोऽपि भरविरा दृष्टस्य । अवशिष्ट सोच समाहस्त्यर्थं श्राद्धृत्य च पवित्रे पावनार्थम् आ प्रक्षिप शाहज्य च नि धेहि स्थापय वोटपारे गोधर्मणि स्थिते द्रोणकलो वनमत्यर्थ ॥ ९ ॥ १-१ ये महती ते ६ वनस्पतिविरम् अस्यमय मद्रिभिभि अध्यक विश कु ↑↑ इमाद चामन्त्रम् भूको 1 नारिव कु ४४ कला भी दे पायस्यमृति उरगाननिय तानिशी २ "धम वि रूप अश्म्युनिया मेणग्य या उपयवा भाई प्रायद्वयोवन सम् कमभ्यवतिनय पनि सुविप्रायश्चत्रात्मा म्याग्नसरा वनाचाचरिषीया इति मानधनमा अनुवाद 1 अ आनि मे । भवायें वा सम्यनेऽग्नन् सैनी धम् । बुद्धो भेत् ॥ छन् अहमध्यावति ॥ अमरना महिन्या