पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ ग्वेदे सर्भाप्ये [ अ १, अर, ३१ सन्द० अथ विमोक्षानन्तरम् न 'श्यदादानि सवैर्नित्यम्' (पा १,२,७२) इत्येवम्यमसदो युकच्छदन एकदशेप | तब चालाक च उभयेषाम् अमृत ! मरणवर्णित अने मर्यानाम् मनुष्याकाराणाम् । शुनदशेषो हि मनुष्यत्यादेव उद्दाकार, अग्निस्तु पुरुषविधत्वात् ॥ मिथ परस्परम्, सन्तु प्रशस्तय मशस त्वमसानू नेशा अन्ये स्त्रोचार इति चयमापे प्रशसामनेोऽन्यो देव इति । अथवा मिथ शब्द सहत्ववचन 1 तबास्माक च सह सन्तु प्रशस्य नहि स्तुत्यस्य मोना विना प्रशसान्ति न स्रोतु स्तुत्थन । तत्र राव स्तुत्यस्य अस्माभिरेव सहास्माक च तॄणा स्वथैव सह मशसाऽस्तु भाइयन केनचिद्रित्याशास्महे ॥ ९ ॥ वेङ्कट० अमृत ! अग्ने । तव चस्माक च मर्त्यानाम् उभ्यॆषाम् परस्परम् प्रशसाय सन्तृ । सुदुतमिवि त्व' ब्रूद्धि, सुदामिति नयमिति* ॥ ९ ॥ मुद्गल० है अमृत मरणरहिवामे' अथ कर्मानुष्ठानानन्तरम् मर्त्यानाम् मनुष्याणाम्न अस्माकम् अस्म स्वामिन हरिश्चन्द्रस्य तव च उभयेपाम् मिथ परस्पर प्रशस्तय प्रशसारूपा याच संतू ॥ ९ ॥ विने॑भिरग्ने॑ अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑ः । चनो॑ धाः सहसो यहो ॥ १० ॥ निश्नेभि॑ । अ॒ग्ने॒ । अ॒ग्निऽभि॑ ।इ॒मम् य॒ज्ञम् ॥ इ॒दम् । वच॑ । चन॑ । घृ॒ा । स॒हप्त॒ ॥ य॒हो इति॑ ॥१०॥ सन्द॰ विश्लेगि हे अम! आत्मनो भ्रातृभि अग्निनि सद इसम् यशम् इदम् नच स्तुविदउणम् । चन 'चन' ( या ६, १६ ) इत्यहनाम । अझ चरुपुरोडासादिलक्षणम् धा स्थापय त्वम् । सामध्यत् अत्र स्थापयिउथ्येषु यज्ञ सावद् देवेषु स्थापय, स्तुति स्वकरण, चन स्वोदरे । मा तु मुश्चत्यर्थ है सहस यद्दो | बलस्य पुर। चलेन मध्यमानाम्याम रणीम्यामनियत इति बस्य पुन बच्चत ॥ ॥ बेङ्कट० सर्वे सदायभूतै अमिभि अने| अस्माकम् इमम् यज्ञम् इदम् च सोनम् अत्र यात्मस्थ सुरु बलस्य पुत्र ॥ १० ॥ ↑ मुद्गल० मद्दरा बहस्य यहा! पुन' दे देवतारूप 'अ' विश्वेभि श्रमिभिः सर्वैराइवनीयादिभिर्युक्तस्त्वम् इमम् अस्मदीयम् यज्ञम् इदम् अस्मदीयम् वन स्त्रोत्र च सेत्रमान चन आयम था अस्मभ्य घेहि ॥ १० ॥ इति प्रथमाष्टके द्विषीयाध्याये एकविशो वर्ग ॥ ● 1-1 अथ न श्यनीति हॉपलियम्, इत्येक्ष पुष्मदसच्छन्दयो (चेषु कु अाच्छन्द एव शिष्यते नइति । के यसकं च उमदेवा हे मरणवर्जित मनुष्पाकारागान् । अनि पुरुषविध परश्रमस्सन्सि ३ भवि अन्यो मनुष्य पत्र ॥ २२ म सहने सर चाम्मा च सह सन्तु निकु अनुपम् पुरोग्यादिन्याइविश्वन तथा मनोरे । ५ नास्ति चि ६६ समिरिमं यज्ञम् धनौ कौतुहुञ हे पुत्र मानिन्। 'बाद तारमह', 'पुत्री शिवम् साम्यवासाय 44 साड', 'धन्दू वर सा ● देटिवि नारित दि