पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

← २६, मे ८ ] प्रथमं मण्डलम् स्कन्द० त्रियः नः अस्तु । तथोषकोतुं यार्क मियो भवतीत्यर्थः । विशो मनुष्यास्तेषां पतिरप्तिः । होता मन्द्रः मन्दुतैरर्चतिकर्मण एतद्रूपम् | स्तुत्यः स्तोता था। वरेण्यः दरणीयः । अग्नेरपि प्रियाः स्पाम स्वप्नयः शोभनैराइवनीयादिभिर्युन्नाः वयम् ॥ ७ ॥ बेङ्कट० "प्रियः नः" अस्तु विशतिः होता सादयिता वरणीयः । वयम् चास्मै॑ स्वप्नयः प्रियाः स्वाम ॥ ७ ॥ मुद्दल विपतिः त्रिय प्रजानां पालकः होता होमनिष्पाइकः भन्दः हः बरेण्यः चरणीयः अग्निः नः अस्माकम् प्रियः अस्तु । वयम् अपि स्वामयः शोभनामियुक्ताः सन्तः तव प्रियाः भूयास्मेति शेष ॥ ७ ॥ स्व॒ग्नयो॒ो हि बायै॑ दे॒वासो॑ दधि॒रे च॑ नः | स्व॒तयो॑ मनामहे ॥ ८ ॥ सु॒ऽअ॒ग्नये॑ः । हि॑ि । बार्य॑म् । दे॒वास॑ः । द॒धि॒रे । च॒ । नः॒ः । सु॒ऽअ॒ग्नये॑ः । म॒न॒महे॒ ॥ ८ ॥ स्कन्द० स्वप्नयः हि हिशब्दोऽत्र पद्पूरणः शोभनाइमनीमादिमिर्युक्ता वार्यम् चरणीयम् । किं तद । सामः लोनम् । देवासः दधिरे च देवशब्दोऽन इविनादवि वर्तते । चशब्दश्चास्मात् परो दृष्टव्यः देवाश्च दधिरे ऋत्विजच विश्वामित्रादयो धारयन्ति कुर्वन्ति 1 नः सार्क सम्बन्धितः । अयं च तैराइवनीयादिभिः स्वनमः मनामहे मन्यते- रतिकण एतद् रूपम् । स्तुमः । अथवा दिवान्दो पसादर्भे । वार्यमिति सोमलक्षण- हरिवंचनः । दधिरे घेति चशब्दाद् योग्यद्वितीयसमुच्चयाध्याहारः मनामह इत्यपि याम्नायाम् । एवमेकवाक्यता-यस्मात् स्वमयः ऋरिधजोsस्मतो वरणीयवरं सोमलक्षणं इविधारयन्ति, हास्यन्ति चाहये, मात् स्वप्रयो वयं याचामहे । किम् | सामर्थ्यादात्मविमोक्षम् ॥ ८ ॥ चेङ्कट० स्वमयः हि चरणीयं धनम् अस्मभ्यम् देवा धारयन्ति । ततो वयम् स्वशयः हविवंदनाया तुमः ॥ ८ ॥ मुद्गल० समयः शोभनामियुका देवाग्रः दीप्यमाना ऋत्विजः नः स्मदीयम् पार्यम् परणीये हविः हि यस्मान दधिरे एतवन्तः सायम् स्वमयः शोभनाप्रियुक्ताः सन्तः मनामद्दे त्वां याचामहे ॥ ८॥ अधा॑ न उ॒भये॑प॒ममृ॑त॒ मर्त्यैनाम् । मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥ ९ ॥ अय॑ 1 नः॒ः । उ॒भये॑षाम् 1 अनृ॑त । मन्यनाम् । मि॒षः स॒न्तु । प्रऽशैस्तयः ॥ ९ ॥ १-१ याला त्रियो भवति (पद्रविरोलियः शो नराः | होता स्तुपः लेता था मोदगिति पत्नी अभेशी नियाः सा दिल . २२. मस्ति ३. इ. ४-४ वर्षदेवाः वार्य दधिरे । देवो ना दाता । इरिनादन लिनः । रोहः देर कुन्निनः नः | वयं च सैराइवनौयादिभिः अभवः स्तुनः | मन बलुतौ | दिसलाइ वा बायंमिले सेविः विक्ष. ५५. मन या दिसाय आमतेनोर्थ बनि प. श्रीमती साम्द अपु. ८. भारत स ९.1.1. नास्ति वि. -२२