पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मण्डलम् [ २७ ] अवं॑ न त्या वार॑वन्तं॑ च॒न्दद्ध्यो॑ अ॒ग्निं नमो॑भिः । स॒म्राज॑न्तम॑ध्व॒राणा॑म् ॥ १ ॥ अश्व॑म् । न । त्वा॒ । बार॑ऽनन्तम् ॥धृन्दध्यै | अ॒ग्निम् | नम॑ ऽभि | स॒म्राज॑न्तम् अ॒घम् ॥१॥ 1 सू२७, म १ ] स्कन्द० 'असम् नारवन्तम् इवि समानाधिकाणे पुते । यारवन्तमिति वाल्शब्दस्य कपिला- दिवाद् रत्वम् । अश्वम् न वाटवन्तम् वास्त्रान् योऽश्वस्तमिव त्वाम् वन्दध्यै तुमपेंऽयम ध्यैप्रत्यय | वन्दितुम् इच्छाम भारभामहे वा इति वाक्यशेष । कम् | अनिम्। नमोभि नम स्कारः स्तुतिभि । कोदयम् । सम्राजतम् राजतिवैश्वर्यक्रमों ( निघ २,२१ ) | सम्यगीशानन् । अध्वराणाम् यज्ञानाम् । अथवा राजतिपयर्थ । सम्यग् दीप्यमानम् सप्तम्यर्थे वान षष्ठी | पष्टीश्रुपैयाँ मध्य इति वाक्यशेप । अश्वोपमानाभिप्राय पर्येप्य * ॥ १ ॥ पेट० अश्वम् इव वा वारयन्त नमस्कारैर्वन्दितुम ईशानम् यज्ञानासुपक्रम इति ॥ १ ॥ मुद्गल० 'अश्व न स्वा' इति प्रयोदशचं चतुर्थं सूजम् । शौन शेपम् । गायनम् । आग्नेयम् । अध्वराणाम् यज्ञानाम् सनातम् सन्नाद्रूपम् स्वामिनम् अग्निम् त्वा त्वाम् नमोभि स्तुतिभि बन्दध्यै चन्दितु प्रवृत्ता इति शेष | हृष्टान्त | बारबन्तम् वाल्युक्तम् अश्वम् न शश्श्रमिव । अश्वो यथा चारैबांधकानू मशकमक्षिकादीन् परिदरति तथा त्वमपि ज्वालाभि अस्मद्विरोधिन परिहरसीत्यर्थ ॥ ३ ॥ स घो नः सूनुः शव॑सा पृ॒थुत्र॑गामा सु॒शेवः॑ः । भी॒ढ्वॉ अ॒स्माक॑ वभूयात् ॥ २ ॥ स । च॒ । न॒ । सुनु॒ । सन॑सा । पृ॒थुऽप्र॑गामा | सु॒ऽशै | वी॒रान् | अ॒स्माक॑म् ॥ व॒भुयात् ॥ २ ॥ स्कन्द्र० घ इति पदपूरण स प्रकृतोऽप्ति न सूनु 'अस्मदो इमोशन' (पा १,२,५९) इस्ये यमेतद् द्वयोहुवचनम् । भाइयोईरिश्चन्द्रशुनाशेषयो पुत्र अरणीमन्यनेन जनितत्वाद् । यद्यपि गणमानत्याद्धरिश्चन्द्रेणैवाझिनित मोभरम्यान, तथापि साह निमित्तत्त्वसामान्याहा उभो प्रति पुत्रत्वम्यपदेश 1 शबरा शृथुप्रगामा स्वेन शेजसाय विस्तीर्णगामी अयरा पूर्वेण सम्बध्यते । नमुना पुत्र इति । यस्माद् बटेनाराण महित्वा जात दूरपये । सुरुष सुमुस । मौवान् धनवान होता था हरिर्नयनद्वारेण सृष्टिात् अम्माकम् बभूयात् भरयर्थं घलेन भूषादित्याशास्म के समय मोना अथवा सुशेन इत्येतेन सम्बध्यते । पारउदलालाइ रत्तम् । अवनि वावन्तं सन्दीप्यमान या हरिदा आम् निधान भारमामहं या अनि आने मध्ये अरमानास्त्रिय ५५० न ↑ मध्ये जमानाभित्राय पसाय. 1-4 नारित साम्बर २ ३मारित दि में. ४४ शुनरोप ऋ । गायो छन्द निर्देशन में इतितोऽभयो मूनु न्यानो कामादि म ↑ नारित साम्य, हरिश नमस्कार सुनिभियाना प्रदेश डिंभ कु साम्य नम्