पृष्ठम्:Laghu paniniyam vol1.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] भवत् -भवती महत् -महती - बुद्धिमत् – बुद्धिमती कृतवत् - कृतवती - तावत् · तावती विस - विदुषी - महीयस् – महीयसी कुर्वत् कुर्वती -- परिनिष्ठाकाण्ड: । -' भवतु' इति सर्वादौ उगित् पठितः । -'महत्' इति ऋदिदिति अतिदिश्यते । 'मतुप्' प्रत्ययान्तत्वादुदित् । -' क्तवतु' - -'वतु' –'क्वसु' - दामन् – दामा सीमन् – सीमा 'ईयसुन्' C दृदित् । १. तदस्यास्तीत्यर्थे सर्वप्रातिपदिकेभ्योऽपि मतुप् तद्धितप्रत्ययः; २. भूते कर्तरि निष्ठा (Past Active Participle) क्तवतुः कृत्प्रत्यय:; ३. भूते कर्तरि लिडादेश: (Past Perfect Participle) क्वसुप्रत्ययः; ४. तोलनतद्धितः (Comparative Suffix) ईयसुन्प्रत्ययः; ५. लड्- लृटोरादेश: (Present & Future Participlé) शतृप्रत्ययः । एते पञ्चैव प्राधान्येन उगितः प्रत्ययाः । -'शत्रु' - १४२ न षट्स्वस्रादिभ्यः । (४-१-१०) ऋन्नेभ्य:' (१४०) इति विहितो ङीप् न स्यात् । पञ्चन्, सप्तन्, अष्टन्, नवन्, दशन् इति षट्संज्ञा नकारान्ता: ; ‘स्वसा तिस्रश्चतस्त्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥' इति स्वस्रादय ऋदन्ताः । यथा—— - पञ्च स्त्रियः, सप्त, अष्ट, नव, दश वा । स्वसा, ननान्दा, माता, दुहिता, याता, तिस्रः, चतस्रः । १४३ । मनः । (४-१-११) मन्नन्तादपि प्रातिपदिकात् नान्तलक्षणो ङीप् न स्यात् । दामानौ । पामन् सीमानौ । -पामा पामानौ [ नौ अतिमहिमा- अतिमहिमन् – अतिमहिमा महिमा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८४&oldid=347450" इत्यस्माद् प्रतिप्राप्तम्