पृष्ठम्:Laghu paniniyam vol1.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्डः । विषयस्यैकदेशसाम्ये अधिकदेशव्यापको विधिरुत्सर्गः, अल्पदेशव्यापको- ऽपवादः । अथ न्याय: प्रकृते संचार्यते – आदचि गुणो विधीयते ; आदेचि वृद्धिः । अच् = अक् + एच् । अतोऽत्र गुणविधिरुत्सर्ग: ; वृद्धिविधिरपवादः । तेन च अपवादस्य विषयं परिहृत्यैवोत्सर्गः प्रवर्तते । एवं च (अच् एच् = अक्) ; अतः एचि व्यपकलिते शिष्टः अक् एव गुणस्य विषयः । 'आदकि गुणः, एचि वृद्धिः' इति फलितम् । अवर्ण- स्याप्यपवादो वक्ष्यते ॥ उक्ता एव स्वरसंधावुत्सर्गविधयः ; एभिः कृत्स्नो विषयो व्याप्त इति पट्टिकापर्यवेक्षणेन स्फुटं भविष्यति ॥ आदेशः पूर्वः एचू अ अ tomt ओ एच् परः ther to th ऋ ओ अच् अच् ओ गुणः अर् अलू नानी के नाम के FIVE FEE य् व् वृद्धिः (यण् अय् यान्तः अव् आय् आवू वान्तः कस्येति सूत्रम् एकादेश: आद्गुणः (१) 99 २७ वृद्धिरेचि (२) पूर्वादेशः इको यणचि (३) एचोऽयवायावः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४&oldid=347410" इत्यस्माद् प्रतिप्राप्तम्