पृष्ठम्:Laghu paniniyam vol1.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ [नामरूपावलिः स्मिन् प्रा फ्रे बृद्धयै बैतृ ज्वद्भावगुणे लघुपाणिनीये गुणः परत्वान्नुमा बाध्यते । आमि तु– 'नुमचिरतृज्वद्भावेभ्यो नुद् पूर्वविप्रतिषेधेन' इति भाष्यवचनात् परमपि नुमम् बाधित्वा ट् भवति । टिचकृते नामि' इति दीर्घः । पूर्वविप्रतिषेधो नाम विप्रतिषेधे पूर्वे कार्यमिति विपरीता व्यवस्था । ‘इकोऽचि...’ इति नुम्, 'अचि र ऋतः, ‘तृज्वत्क्रोष्टुः' इति तृज्वद्भावः एतान् परानपि बाधित्वा नुट् भवेदिति भाष्यवाक्यार्थः ।। , ईकारान्तः । (१) अव्युत्पन्ना: (उणादिनिष्पन्ना वा), (२) क्विबन्तधात्वात्म- का:, (३) ङचन्ताश्चेति त्रिविधा ईकारान्ताः । तत्राव्युत्पन्नेषु ययी-पपी- चातप्रम्यादयः पुंसि; लक्ष्मी-तरी-तन्त्र्यादयः स्त्रियां च त्रिचतुरा एव । क्विबन्तेषु पञ्चषा: प्रसिद्धाः पुंस्त्रियोस्तुल्यरूपाश्च । ते च इयङा- देशिनो यणादेशिनश्चेति द्विविधाः । ङचन्ता एव भूयिष्ठाः । यद्यपि ते नित्यस्त्रीलिङ्गास्तथापि पुंखपि उपसर्जनीभूता द्वित्रा ङचन्तकार्ये (सुलो- पं) लभन्ते । त्रिविधानामपि नित्यस्त्रीलिङ्गानाम् ७ सम्बुद्धौ हस्वता डेराम्, आड्योगो ङसिडेङसाम् । आमि नुट् चेति चत्वारि नदीकार्याणि सुप्स्वि ॥ इति परिगणितानि नदीकार्याणि भवन्ति । पुंसि प्रथमलिङ्गग्रहणान्नदी- त्वम् । क्लीबे तु सर्वेऽपि ह्रस्वादिकारान्ता भवन्ति ।। पपी: हे पपी: पपीं - १. अव्युत्पन्नः पुंसि पपीशब्द:- (पाति लोकमिति पपीः सूर्यः) पप्यौ पप्यः | पप्ये पपीभ्यां पपीभ्यः पप्यौ पप्यः पपीभ्यां पपीभ्यः पप्योः पप्यां सवर्णपथ्यः पषु ।

J अमि 7 पूर्वः पप्या पपीभ्यां पपीभिः (तस्माच्छसो (नः पुंसि पप्यः पप्य: पपी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१६३&oldid=347530" इत्यस्माद् प्रतिप्राप्तम्